Comments
Loading Comment Form...
Loading Comment Form...
“Koyaṃ majjhe samuddasmiṃ,
apassaṃ tīramāyuhe;
Kaṃ tvaṃ atthavasaṃ ñatvā,
evaṃ vāyamase bhusaṃ”.
“Nisamma vattaṃ lokassa,
vāyāmassa ca devate;
Tasmā majjhe samuddasmiṃ,
apassaṃ tīramāyuhe”.
“Gambhīre appameyyasmiṃ,
tīraṃ yassa na dissati;
Mogho te purisavāyāmo,
appatvāva marissasi”.
“Anaṇo ñātinaṃ hoti,
devānaṃ pitunañca so;
Karaṃ purisakiccāni,
na ca pacchānutappati”.
“Apāraneyyaṃ yaṃ kammaṃ,
Aphalaṃ kilamathuddayaṃ;
Tattha ko vāyamenattho,
Maccu yassābhinippataṃ”.
“Apāraneyyamaccantaṃ,
yo viditvāna devate;
Na rakkhe attano pāṇaṃ,
jaññā so yadi hāpaye.
Adhippāyaphalaṃ eke,
asmiṃ lokasmi devate;
Payojayanti kammāni,
tāni ijjhanti vā na vā.
Sandiṭṭhikaṃ kammaphalaṃ,
nanu passasi devate;
Sannā aññe tarāmahaṃ,
tañca passāmi santike.
So ahaṃ vāyamissāmi,
yathāsatti yathābalaṃ;
Gacchaṃ pāraṃ samuddassa,
kassaṃ purisakāriyaṃ”.
“Yo tvaṃ evaṃ gate oghe,
appameyye mahaṇṇave;
Dhammavāyāmasampanno,
kammunā nāvasīdasi;
So tvaṃ tattheva gacchāhi,
yattha te nirato mano.
Suriyuggamane nidhi,
atho oggamane nidhi;
Anto nidhi bahi nidhi,
na anto na bahi nidhi.
Ārohane mahānidhi,
atho orohane nidhi;
Catūsu mahāsālesu,
samantā yojane nidhi.
Dantaggesu mahānidhi,
bālaggesu ca kepuke;
Rukkhaggesu mahānidhi,
soḷasete mahānidhī;
Sahassathāmo pallaṅko,
sīvalārādhanena ca.
Āsīsetheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
yathā icchiṃ tathā ahu.
Āsīsetheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
udakā thalamubbhataṃ.
Vāyametheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
yathā icchiṃ tathā ahu.
Vāyametheva puriso,
na nibbindeyya paṇḍito;
Passāmi vohaṃ attānaṃ,
udakā thalamubbhataṃ.
Dukkhūpanītopi naro sapañño,
Āsaṃ na chindeyya sukhāgamāya;
Bahū hi phassā ahitā hitā ca,
Avitakkitā maccumupabbajanti.
Acintitampi bhavati,
cintitampi vinassati;
Na hi cintāmayā bhogā,
itthiyā purisassa vā”.
“Aporāṇaṃ vata bho rājā,
sabbabhummo disampati;
Nājja nacce nisāmeti,
na gīte kurute mano.
Na mige napi uyyāne,
napi haṃse udikkhati;
Mūgova tuṇhimāsīno,
na atthamanusāsati”.
“Sukhakāmā rahosīlā,
vadhabandhā upāratā;
Kassa nu ajja ārāme,
daharā vuddhā ca acchare.
Atikkantavanathā dhīrā,
namo tesaṃ mahesinaṃ;
Ye ussukamhi lokamhi,
viharanti manussukā.
Te chetvā maccuno jālaṃ,
tataṃ māyāvino daḷaṃ;
Chinnālayattā gacchanti,
ko tesaṃ gatimāpaye.
Kadāhaṃ mithilaṃ phītaṃ,
vibhattaṃ bhāgaso mitaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
visālaṃ sabbatopabhaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
bahupākāratoraṇaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
daḷhamaṭṭālakoṭṭhakaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
suvibhattaṃ mahāpathaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
suvibhattantarāpaṇaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
gavassarathapīḷitaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
ārāmavanamāliniṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
uyyānavanamāliniṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
pāsādavanamāliniṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ mithilaṃ phītaṃ,
tipuraṃ rājabandhuniṃ;
Māpitaṃ somanassena,
vedehena yasassinā;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ vedehe phīte,
nicite dhammarakkhite;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ vedehe phīte,
ajeyye dhammarakkhite;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ antepuraṃ rammaṃ,
Vibhattaṃ bhāgaso mitaṃ;
Pahāya pabbajissāmi,
Taṃ kudāssu bhavissati.
Kadāhaṃ antepuraṃ rammaṃ,
sudhāmattikalepanaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ antepuraṃ rammaṃ,
sucigandhaṃ manoramaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ kūṭāgāre ca,
vibhatte bhāgaso mite;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ kūṭāgāre ca,
sudhāmattikalepane;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ kūṭāgāre ca,
sucigandhe manorame;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ kūṭāgāre ca,
litte candanaphosite;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ soṇṇapallaṅke,
gonake cittasanthate;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ maṇipallaṅke,
gonake cittasanthate;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ kappāsakoseyyaṃ,
khomakoṭumbarāni ca;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ pokkharaṇī rammā,
cakkavākapakūjitā;
Mandālakehi sañchannā,
padumuppalakehi ca;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ hatthigumbe ca,
sabbālaṅkārabhūsite;
Suvaṇṇakacche mātaṅge,
hemakappanavāsase.
Ārūḷhe gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ assagumbe ca,
sabbālaṅkārabhūsite;
Ājānīyeva jātiyā,
sindhave sīghavāhane.
Ārūḷhe gāmaṇīyehi,
illiyācāpadhāribhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ rathaseniyo,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ sovaṇṇarathe,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ sajjhurathe ca,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ assarathe ca,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ oṭṭharathe ca,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ goṇarathe ca,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ ajarathe ca,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ meṇḍarathe ca,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ migarathe ca,
sannaddhe ussitaddhaje;
Dīpe athopi veyyagghe,
sabbālaṅkārabhūsite.
Ārūḷhe gāmaṇīyehi,
cāpahatthehi vammibhi;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ hatthārohe ca,
sabbālaṅkārabhūsite;
Nīlavammadhare sūre,
tomaraṅkusapāṇine;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ assārohe ca,
sabbālaṅkārabhūsite;
Nīlavammadhare sūre,
illiyācāpadhārine;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ rathārohe ca,
sabbālaṅkārabhūsite;
Nīlavammadhare sūre,
cāpahatthe kalāpine;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ dhanuggahe ca,
sabbālaṅkārabhūsite;
Nīlavammadhare sūre,
cāpahatthe kalāpine;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ rājaputte ca,
sabbālaṅkārabhūsite;
Citravammadhare sūre,
kañcanāveḷadhārine;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ ariyagaṇe ca,
vatavante alaṅkate;
Haricandanalittaṅge,
kāsikuttamadhārine;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ amaccagaṇe ca,
sabbālaṅkārabhūsite;
Pītavammadhare sūre,
purato gacchamāline;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ sattasatā bhariyā,
Sabbālaṅkārabhūsitā;
Pahāya pabbajissāmi,
Taṃ kudāssu bhavissati.
Kadāhaṃ sattasatā bhariyā,
Susaññā tanumajjhimā;
Pahāya pabbajissāmi,
Taṃ kudāssu bhavissati.
Kadāhaṃ sattasatā bhariyā,
Assavā piyabhāṇinī;
Pahāya pabbajissāmi,
Taṃ kudāssu bhavissati.
Kadāhaṃ satapalaṃ kaṃsaṃ,
sovaṇṇaṃ satarājikaṃ;
Pahāya pabbajissāmi,
taṃ kudāssu bhavissati.
Kadāssu maṃ hatthigumbā,
sabbālaṅkārabhūsitā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā.
Ārūḷhā gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ assagumbā,
sabbālaṅkārabhūsitā;
Ājānīyāva jātiyā,
sindhavā sīghavāhanā.
Ārūḷhā gāmaṇīyehi,
illiyācāpadhāribhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ rathasenī,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ soṇṇarathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ sajjhurathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ assarathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ oṭṭharathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ goṇarathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ ajarathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ meṇḍarathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ migarathā,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ hatthārohā,
sabbālaṅkārabhūsitā;
Nīlavammadharā sūrā,
tomaraṅkusapāṇino;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ assārohā,
sabbālaṅkārabhūsitā;
Nīlavammadharā sūrā,
illiyācāpadhārino;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ rathārohā,
sabbālaṅkārabhūsitā;
Nīlavammadharā sūrā,
cāpahatthā kalāpino;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ dhanuggahā,
sabbālaṅkārabhūsitā;
Nīlavammadharā sūrā,
cāpahatthā kalāpino;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ rājaputtā,
sabbālaṅkārabhūsitā;
Citravammadharā sūrā,
kañcanāveḷadhārino;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ ariyagaṇā,
vatavantā alaṅkatā;
Haricandanalittaṅgā,
kāsikuttamadhārino;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ amaccagaṇā,
sabbālaṅkārabhūsitā;
Pītavammadharā sūrā,
purato gacchamālino;
Yantaṃ maṃ nānuyissanti,
taṃ kudāssu bhavissati.
Kadāssu maṃ sattasatā bhariyā,
Sabbālaṅkārabhūsitā;
Yantaṃ maṃ nānuyissanti,
Taṃ kudāssu bhavissati.
Kadāssu maṃ sattasatā bhariyā,
Susaññā tanumajjhimā;
Yantaṃ maṃ nānuyissanti,
Taṃ kudāssu bhavissati.
Kadāssu maṃ sattasatā bhariyā,
Assavā piyabhāṇinī;
Yantaṃ maṃ nānuyissanti,
Taṃ kudāssu bhavissati.
Kadāhaṃ pattaṃ gahetvāna,
muṇḍo saṅghāṭipāruto;
Piṇḍikāya carissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ paṃsukūlānaṃ,
ujjhitānaṃ mahāpathe;
Saṅghāṭiṃ dhārayissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ sattāhasammeghe,
ovaṭṭho allacīvaro;
Piṇḍikāya carissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ sabbattha gantvā,
rukkhā rukkhaṃ vanā vanaṃ;
Anapekkho gamissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ giriduggesu,
pahīnabhayabheravo;
Adutiyo gamissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ vīṇaṃva rujjako,
sattatantiṃ manoramaṃ;
Cittaṃ ujuṃ karissāmi,
taṃ kudāssu bhavissati.
Kadāhaṃ rathakārova,
parikantaṃ upāhanaṃ;
Kāmasaṃyojane checchaṃ,
ye dibbe ye ca mānuse”.
Tā ca sattasatā bhariyā,
sabbālaṅkārabhūsitā;
Bāhā paggayha pakkanduṃ,
“kasmā no vijahissasi”.
Tā ca sattasatā bhariyā,
susaññā tanumajjhimā;
Bāhā paggayha pakkanduṃ,
“kasmā no vijahissasi”.
Tā ca sattasatā bhariyā,
assavā piyabhāṇinī;
Bāhā paggayha pakkanduṃ,
“kasmā no vijahissasi”.
Tā ca sattasatā bhariyā,
sabbālaṅkārabhūsitā;
Hitvā sampaddavī rājā,
pabbajjāya purakkhato.
Tā ca sattasatā bhariyā,
susaññā tanumajjhimā;
Hitvā sampaddavī rājā,
pabbajjāya purakkhato.
Tā ca sattasatā bhariyā,
assavā piyabhāṇinī;
Hitvā sampaddavī rājā,
pabbajjāya purakkhato.
Hitvā satapalaṃ kaṃsaṃ,
sovaṇṇaṃ satarājikaṃ;
Aggahī mattikaṃ pattaṃ,
taṃ dutiyābhisecanaṃ.
“Bhesmā aggisamā jālā,
kosā ḍayhanti bhāgaso;
Rajataṃ jātarūpañca,
muttā veḷuriyā bahū.
Maṇayo saṅkhamuttā ca,
vatthikaṃ haricandanaṃ;
Ajinaṃ dantabhaṇḍañca,
lohaṃ kāḷāyasaṃ bahū;
Ehi rāja nivattassu,
mā tetaṃ vinasā dhanaṃ”.
“Susukhaṃ vata jīvāma,
yesaṃ no natthi kiñcanaṃ;
Mithilā dayhamānāya,
na me kiñci adayhatha”.
“Aṭaviyo samuppannā,
raṭṭhaṃ viddhaṃsayanti taṃ;
Ehi rāja nivattassu,
mā raṭṭhaṃ vinasā idaṃ”.
“Susukhaṃ vata jīvāma,
yesaṃ no natthi kiñcanaṃ;
Raṭṭhe vilumpamānamhi,
na me kiñci ahīratha.
Susukhaṃ vata jīvāma,
yesaṃ no natthi kiñcanaṃ;
Pītibhakkhā bhavissāma,
devā ābhassarā yathā”.
“Kimheso mahato ghoso,
kā nu gāmeva kīḷiyā;
Samaṇa teva pucchāma,
kattheso abhisaṭo jano”.
“Mamaṃ ohāya gacchantaṃ,
ettheso abhisaṭo jano;
Sīmātikkamanaṃ yantaṃ,
munimonassa pattiyā;
Missaṃ nandīhi gacchantaṃ,
kiṃ jānamanupucchasi”.
“Māssu tiṇṇo amaññittha,
sarīraṃ dhārayaṃ imaṃ;
Atīraṇeyya yamidaṃ,
bahū hi paripanthayo”.
“Ko nu me paripanthassa,
mamaṃ evaṃvihārino;
Yo neva diṭṭhe nādiṭṭhe,
kāmānamabhipatthaye”.
“Niddā tandī vijambhitā,
aratī bhattasammado;
Āvasanti sarīraṭṭhā,
bahū hi paripanthayo”.
“Kalyāṇaṃ vata maṃ bhavaṃ,
brāhmaṇa manusāsati;
Brāhmaṇa teva pucchāmi,
ko nu tvamasi mārisa”.
“Nārado iti me nāmaṃ,
kassapo iti maṃ vidū;
Bhoto sakāsamāgacchiṃ,
sādhu sabbhi samāgamo.
Tassa te sabbo ānando,
vihāro upavattatu;
Yaṃ ūnaṃ taṃ paripūrehi,
khantiyā upasamena ca.
Pasāraya sannatañca,
unnatañca pasāraya;
Kammaṃ vijjañca dhammañca,
sakkatvāna paribbaja.
Bahū hatthī ca asse ca,
nagare janapadāni ca;
Hitvā janaka pabbajito,
kapāle ratimajjhagā.
Kacci nu te jānapadā,
mittāmaccā ca ñātakā;
Dubbhimakaṃsu janaka,
kasmā tetaṃ aruccatha”.
“Na migājina jātucche,
ahaṃ kañci kudācanaṃ;
Adhammena jine ñātiṃ,
na cāpi ñātayo mamaṃ.
Disvāna lokavattantaṃ,
khajjantaṃ kaddamīkataṃ;
Haññare bajjhare cettha,
yattha sanno puthujjano;
Etāhaṃ upamaṃ katvā,
bhikkhakosmi migājina”.
“Ko nu te bhagavā satthā,
kassetaṃ vacanaṃ suci;
Na hi kappaṃ vā vijjaṃ vā,
paccakkhāya rathesabha;
Samaṇaṃ āhu vattantaṃ,
yathā dukkhassatikkamo.
Na migājina jātucche,
ahaṃ kañci kudācanaṃ;
Samaṇaṃ brāhmaṇaṃ vāpi,
sakkatvā anupāvisiṃ”.
“Mahatā cānubhāvena,
gacchanto siriyā jalaṃ;
Gīyamānesu gītesu,
vajjamānesu vaggusu.
Tūriyatāḷasaṅghuṭṭhe,
Sammatālasamāhite;
Sa migājina maddakkhiṃ,
Phaliṃ ambaṃ tirocchadaṃ;
Haññamānaṃ manussehi,
Phalakāmehi jantubhi.
So khohaṃ taṃ siriṃ hitvā,
orohitvā migājina;
Mūlaṃ ambassupāgacchiṃ,
phalino nipphalassa ca.
Phaliṃ ambaṃ hataṃ disvā,
viddhaṃstaṃ vinaḷīkataṃ;
Athekaṃ itaraṃ ambaṃ,
nīlobhāsaṃ manoramaṃ.
Evameva nūnamhepi,
issare bahukaṇṭake;
Amittā no vadhissanti,
yathā ambo phalī hato.
Ajinamhi haññate dīpi,
nāgo dantehi haññate;
Dhanamhi dhanino hanti,
aniketamasanthavaṃ;
Phalī ambo aphalo ca,
te satthāro ubho mama”.
“Sabbo jano pabyathito,
rājā pabbajito iti;
Hatthārohā anīkaṭṭhā,
rathikā pattikārakā.
Assāsayitvā janataṃ,
ṭhapayitvā paṭicchadaṃ;
Puttaṃ rajje ṭhapetvāna,
atha pacchā pabbajissasi”.
“Cattā mayā jānapadā,
mittāmaccā ca ñātakā;
Santi puttā videhānaṃ,
dīghāvu raṭṭhavaḍḍhano;
Te rajjaṃ kārayissanti,
mithilāyaṃ pajāpati.
Ehi taṃ anusikkhāmi,
yaṃ vākyaṃ mama ruccati;
Rajjaṃ tuvaṃ kārayasi,
pāpaṃ duccaritaṃ bahuṃ;
Kāyena vācā manasā,
yena gacchasi duggatiṃ.
Paradinnakena paraniṭṭhitena,
Piṇḍena yāpehi sa dhīradhammo”.
“Yopi catutthe bhattakāle na bhuñje,
Ajuṭṭhamārīva khudāya miyye;
Na tveva piṇḍaṃ luḷitaṃ anariyaṃ,
Kulaputtarūpo sappuriso na seve;
Tayidaṃ na sādhu tayidaṃ na suṭṭhu,
Sunakhucchiṭṭhakaṃ janaka bhuñjase tuvaṃ”.
“Na cāpi me sīvali so abhakkho,
Yaṃ hoti cattaṃ gihino sunassa vā;
Ye keci bhogā idha dhammaladdhā,
Sabbo so bhakkho anavayoti vutto”.
“Kumārike upaseniye,
Niccaṃ niggaḷamaṇḍite;
Kasmā te eko bhujo janati,
Eko te na janatī bhujo”.
“Imasmiṃ me samaṇa hatthe,
paṭimukkā dunīvarā;
Saṅghātā jāyate saddo,
dutiyasseva sā gati.
Imasmiṃ me samaṇa hatthe,
paṭimukko ekanīvaro;
So adutiyo na janati,
munibhūtova tiṭṭhati.
Vivādappatto dutiyo,
keneko vivadissati;
Tassa te saggakāmassa,
ekattamuparocataṃ”.
“Suṇāsi sīvali kathā,
kumāriyā paveditā;
Pesiyā maṃ garahittho,
dutiyasseva sā gati.
Ayaṃ dvedhāpatho bhadde,
anuciṇṇo pathāvihi;
Tesaṃ tvaṃ ekaṃ gaṇhāhi,
ahamekaṃ punāparaṃ.
Māvaca maṃ tvaṃ pati meti,
nāhaṃ bhariyāti vā puna”;
Imameva kathayantā,
thūṇaṃ nagarupāgamuṃ.
Koṭṭhake usukārassa,
bhattakāle upaṭṭhite;
Tatrā ca so usukāro,
ekaṃ daṇḍaṃ ujuṃ kataṃ;
Ekañca cakkhuṃ niggayha,
jimhamekena pekkhati.
“Evaṃ no sādhu passasi,
usukāra suṇohi me;
Yadekaṃ cakkhuṃ niggayha,
jimhamekena pekkhasi”.
“Dvīhi samaṇa cakkhūhi,
Visālaṃ viya khāyati;
Asampatvā paramaṃ liṅgaṃ,
Nujubhāvāya kappati.
Ekañca cakkhuṃ niggayha,
jimhamekena pekkhato;
Sampatvā paramaṃ liṅgaṃ,
ujubhāvāya kappati.
Vivādappatto dutiyo,
keneko vivadissati;
Tassa te saggakāmassa,
ekattamuparocataṃ”.
“Suṇāsi sīvali kathā,
usukārena veditā;
Pesiyā maṃ garahittho,
dutiyasseva sā gati.
Ayaṃ dvedhāpatho bhadde,
anuciṇṇo pathāvihi;
Tesaṃ tvaṃ ekaṃ gaṇhāhi,
ahamekaṃ punāparaṃ.
Māvaca maṃ tvaṃ pati meti,
nāhaṃ bhariyāti vā puna;
Muñjāvesikā pavāḷhā,
ekā vihara sīvalī”ti.
Mahājanakajātakaṃ dutiyaṃ.