Comments
Loading Comment Form...
Loading Comment Form...
“Katihi nu kho, bhante, aṅgehi samannāgatassa bhikkhuno bhikkhunisaṃgheneva kammaṃ kātabban”ti?
“Pañcahupāli, aṅgehi samannāgatassa bhikkhuno bhikkhunisaṃgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunisaṃghena. Katamehi pañcahi? Vivaritvā kāyaṃ bhikkhunīnaṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti, obhāsati, gihī sampayojeti— imehi kho, upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunisaṃgheneva kammaṃ kātabbaṃ. Avandiyo so bhikkhu bhikkhunisaṃghena.
Aparehipi, upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunisaṃgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunisaṃghena. Katamehi pañcahi? Bhikkhunīnaṃ alābhāya parisakkati, bhikkhunīnaṃ anatthāya parisakkati, bhikkhunīnaṃ avāsāya parisakkati, bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi bhedeti— imehi kho, upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunisaṃgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunisaṃghena.
Aparehipi, upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunisaṃgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunisaṃghena. Katamehi pañcahi? Bhikkhunīnaṃ alābhāya parisakkati, bhikkhunīnaṃ anatthāya parisakkati, bhikkhunīnaṃ avāsāya parisakkati, bhikkhuniyo akkosati paribhāsati, bhikkhū bhikkhunīhi sampayojeti— imehi kho, upāli, pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunisaṃgheneva kammaṃ kātabbaṃ, avandiyo so bhikkhu bhikkhunisaṃghenā”ti.
“Katihi nu kho, bhante, aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabban”ti?
“Pañcahupāli, aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. Katamehi pañcahi? Vivaritvā kāyaṃ bhikkhūnaṃ dasseti, ūruṃ dasseti, aṅgajātaṃ dasseti, ubho aṃsakūṭe dasseti, obhāsati, gihī sampayojeti— imehi kho, upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.
Aparehipi, upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. Katamehi pañcahi? Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi bhedeti— imehi kho, upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.
Aparehipi, upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. Katamehi pañcahi? Bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhuniyo bhikkhūhi sampayojeti— imehi kho, upāli, pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabban”ti.
“Katihi nu kho, bhante, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo”ti?
“Pañcahupāli, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo. Katamehi pañcahi? Alajjī ca hoti, bālo ca, apakatatto ca, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo.
Aparehipi, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo. Katamehi pañcahi? Aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo hoti, abyatto, na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo.
Aparehipi, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo. Katamehi pañcahi? Kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, bhikkhunīnaṃ akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo.
Aparehipi, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo. Katamehi pañcahi? Alajjī ca hoti, bālo ca, apakatatto ca, bhaṇḍanakārako ca hoti kalahakārako, sikkhāya ca na paripūrikārī— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo”ti.
“Katihi nu kho, bhante, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo”ti?
“Pañcahupāli, aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo. Katamehi pañcahi? Kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, bhikkhunīnaṃ akkosakaparibhāsako hoti, bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo.
Aparehipi, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo. Katamehi pañcahi? Alajjī ca hoti, bālo ca, apakatatto ca, gamiko vā hoti, gilāno vā— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo”ti.
“Katihi nu kho, bhante, aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo”ti?
“Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo. Katamehi pañcahi? Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena samannāgato hoti, na asekkhena paññākkhandhena samannāgato hoti, na asekkhena vimuttikkhandhena samannāgato hoti, na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo. Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo. Katamehi pañcahi? Asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena samannāgato hoti, asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo.
Aparehipi, upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo. Katamehi pañcahi? Na atthapaṭisambhidāpatto hoti, na dhammapaṭisambhidāpatto hoti, na niruttipaṭisambhidāpatto hoti, na paṭibhānapaṭisambhidāpatto hoti, yathāvimuttaṃ cittaṃ na paccavekkhitā— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchitabbo. Pañcahupāli, aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo. Katamehi pañcahi? Atthapaṭisambhidāpatto hoti, dhammapaṭisambhidāpatto hoti, niruttipaṭisambhidāpatto hoti, paṭibhānapaṭisambhidāpatto hoti, yathāvimuttaṃ cittaṃ paccavekkhitā— imehi kho, upāli, pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ sākacchitabbo”ti.
Bhikkhunovādavaggo niṭṭhito aṭṭhamo.
Tassuddānaṃ
Bhikkhunīheva kātabbaṃ,
aparehi tathā duve;
Bhikkhunīnaṃ tayo kammā,
na ṭhapetabbā dve dukā;
Na gahetabbā dve vuttā,
sākacchāsu ca dve dukāti.