Comments
Loading Comment Form...
Loading Comment Form...
“Tadā te bhojayitvāna,
sasaṃghaṃ lokanāyakaṃ;
Upagacchuṃ saraṇaṃ tassa,
dīpaṅkarassa satthuno.
Saraṇāgamane kañci,
nivesesi tathāgato;
Kañci pañcasu sīlesu,
sīle dasavidhe paraṃ.
Kassaci deti sāmaññaṃ,
caturo phalamuttame;
Kassaci asame dhamme,
deti so paṭisambhidā.
Kassaci varasamāpattiyo,
Aṭṭha deti narāsabho;
Tisso kassaci vijjāyo,
Chaḷabhiññā pavecchati.
Tena yogena janakāyaṃ,
ovadati mahāmuni;
Tena vitthārikaṃ āsi,
lokanāthassa sāsanaṃ.
Mahāhanusabhakkhandho,
dīpaṅkarassa nāmako;
Bahū jane tārayati,
parimoceti duggatiṃ.
Bodhaneyyaṃ janaṃ disvā,
satasahassepi yojane;
Khaṇena upagantvāna,
bodheti taṃ mahāmuni.
Paṭhamābhisamaye buddho,
koṭisatamabodhayi;
Dutiyābhisamaye nātho,
navutikoṭimabodhayi.
Yadā ca devabhavanamhi,
buddho dhammamadesayi;
Navutikoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
dīpaṅkarassa satthuno;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.
Puna nāradakūṭamhi,
pavivekagate jine;
Khīṇāsavā vītamalā,
samiṃsu satakoṭiyo.
Yamhi kāle mahāvīro,
sudassanasiluccaye;
Navakoṭisahassehi,
pavāresi mahāmuni.
Dasavīsasahassānaṃ,
dhammābhisamayo ahu;
Ekadvinnaṃ abhisamayā,
gaṇanāto asaṅkhiyā.
Vitthārikaṃ bāhujaññaṃ,
iddhaṃ phītaṃ ahū tadā;
Dīpaṅkarassa bhagavato,
sāsanaṃ suvisodhitaṃ.
Cattāri satasahassāni,
chaḷabhiññā mahiddhikā;
Dīpaṅkaraṃ lokaviduṃ,
parivārenti sabbadā.
Ye keci tena samayena,
jahanti mānusaṃ bhavaṃ;
Apattamānasā sekhā,
garahitā bhavanti te.
Supupphitaṃ pāvacanaṃ,
arahantehi tādihi;
Khīṇāsavehi vimalehi,
upasobhati sabbadā.
Nagaraṃ rammavatī nāma,
sudevo nāma khattiyo;
Sumedhā nāma janikā,
dīpaṅkarassa satthuno.
Dasavassasahassāni,
agāraṃ ajjha so vasi;
Haṃsā koñcā mayūrā ca,
tayo pāsādamuttamā.
Tīṇi satasahassāni,
nāriyo samalaṅkatā;
Padumā nāma sā nārī,
usabhakkhandho atrajo.
Nimitte caturo disvā,
hatthiyānena nikkhami;
Anūnadasamāsāni,
padhāne padahī jino.
Padhānacāraṃ caritvāna,
abujjhi mānasaṃ muni;
Brahmunā yācito santo,
dīpaṅkaro mahāmuni.
Vatti cakkaṃ mahāvīro,
nandārāme sirīghare;
Nisinno sirīsamūlamhi,
akā titthiyamaddanaṃ.
Sumaṅgalo ca tisso ca,
ahesuṃ aggasāvakā;
Sāgato nāmupaṭṭhāko,
dīpaṅkarassa satthuno.
Nandā ceva sunandā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
pipphalīti pavuccati.
Tapussabhallikā nāma,
ahesuṃ aggupaṭṭhakā;
Sirimā koṇā upaṭṭhikā,
dīpaṅkarassa satthuno.
Asītihatthamubbedho,
dīpaṅkaro mahāmuni;
Sobhati dīparukkhova,
sālarājāva phullito.
Satasahassavassāni,
āyu tassa mahesino;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Jotayitvāna saddhammaṃ,
santāretvā mahājanaṃ;
Jalitvā aggikkhandhova,
nibbuto so sasāvako.
Sā ca iddhi so ca yaso,
Tāni ca pādesu cakkaratanāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.
Dīpaṅkaro jino satthā,
Nandārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Chattiṃsubbedhayojano”ti. _
Dīpaṅkarassa bhagavato vaṃso paṭhamo.