Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ āyasmā vaṅgīso sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā vaṅgīso aciraarahattappatto hutvā vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imā gāthāyo abhāsi—
“Kāveyyamattā vicarimha pubbe,
Gāmā gāmaṃ purā puraṃ;
Athaddasāma sambuddhaṃ,
Saddhā no upapajjatha.
So me dhammamadesesi,
khandhāyatanadhātuyo;
Tassāhaṃ dhammaṃ sutvāna,
pabbajiṃ anagāriyaṃ.
Bahunnaṃ vata atthāya,
bodhiṃ ajjhagamā muni;
Bhikkhūnaṃ bhikkhunīnañca,
ye niyāmagataddasā.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Pubbenivāsaṃ jānāmi,
Dibbacakkhuṃ visodhitaṃ;
Tevijjo iddhipattomhi,
Cetopariyāyakovido”ti.
Tassuddānaṃ
Nikkhantaṃ arati ceva,
pesalā atimaññanā;
Ānandena subhāsitā,
sāriputtapavāraṇā;
Parosahassaṃ koṇḍañño,
moggallānena gaggarā;
Vaṅgīsena dvādasāti.
Vaṅgīsasaṃyuttaṃ samattaṃ.