Comments
Loading Comment Form...
Loading Comment Form...
“Pārājikan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Cuto paraddho bhaṭṭho ca,
saddhammā hi niraṅkato;
Saṃvāsopi tahiṃ natthi,
tenetaṃ iti vuccati.
“Saṃghādiseso”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Saṃghova deti parivāsaṃ,
mūlāya paṭikassati;
Mānattaṃ deti abbheti,
tenetaṃ iti vuccati.
“Aniyato”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Aniyato na niyato,
anekaṃsikataṃ padaṃ;
Tiṇṇamaññataraṃ ṭhānaṃ,
“aniyato”ti pavuccati.
“Thullaccayan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Ekassa mūle yo deseti,
yo ca taṃ paṭigaṇhati;
Accayo tena samo natthi,
tenetaṃ iti vuccati.
“Nissaggiyan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Saṃghamajjhe gaṇamajjhe,
ekasseva ca ekato;
Nissajjitvāna deseti,
tenetaṃ iti vuccati.
“Pācittiyan”ti yaṃ vuttaṃ,
Taṃ suṇohi yathātathaṃ;
Pāteti kusalaṃ dhammaṃ,
Ariyamaggaṃ aparajjhati;
Cittasammohanaṭṭhānaṃ,
Tenetaṃ iti vuccati.
“Pāṭidesanīyan”ti yaṃ vuttaṃ,
Taṃ suṇohi yathātathaṃ;
Bhikkhu aññātako santo,
Kicchā laddhāya bhojanaṃ;
Sāmaṃ gahetvā bhuñjeyya,
“Gārayhan”ti pavuccati.
Nimantanāsu bhuñjantā chandāya,
Vosāsati tattha bhikkhuniṃ;
Anivāretvā tahiṃ bhuñje,
“Gārayhan”ti pavuccati.
Saddhācittaṃ kulaṃ gantvā,
appabhogaṃ anāḷiyaṃ;
Agilāno tahiṃ bhuñje,
“gārayhan”ti pavuccati.
Yo ce araññe viharanto,
sāsaṅke sabhayānake;
Aviditaṃ tahiṃ bhuñje,
“gārayhan”ti pavuccati.
Bhikkhunī aññātikā santā,
Yaṃ paresaṃ mamāyitaṃ;
Sappi telaṃ madhuṃ phāṇitaṃ,
Macchamaṃsaṃ atho khīraṃ;
Dadhiṃ sayaṃ viññāpeyya bhikkhunī,
Gārayhapattā sugatassa sāsane.
“Dukkaṭan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Aparaddhaṃ viraddhañca,
khalitaṃ yañca dukkaṭaṃ.
Yaṃ manusso kare pāpaṃ,
āvi vā yadi vā raho;
“Dukkaṭan”ti pavedenti,
tenetaṃ iti vuccati.
“Dubbhāsitan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Dubbhāsitaṃ durābhaṭṭhaṃ,
saṃkiliṭṭhañca yaṃ padaṃ;
Yañca viññū garahanti,
tenetaṃ iti vuccati.
“Sekhiyan”ti yaṃ vuttaṃ,
taṃ suṇohi yathātathaṃ;
Sekkhassa sikkhamānassa,
ujumaggānusārino.
Ādi cetaṃ caraṇañca,
mukhaṃ saññamasaṃvaro;
Sikkhā etādisī natthi,
tenetaṃ iti vuccati.
Channamativassati,
vivaṭaṃ nātivassati;
Tasmā channaṃ vivaretha,
evaṃ taṃ nātivassati.
Gati migānaṃ pavanaṃ,
Ākāso pakkhinaṃ gati;
Vibhavo gati dhammānaṃ,
Nibbānaṃ arahato gatīti.
Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.
Tassuddānaṃ
Sattanagaresu paññattā,
vipatti caturopi ca;
Bhikkhūnaṃ bhikkhunīnañca,
sādhāraṇā asādhāraṇā;
Sāsanaṃ anuggahāya,
gāthāsaṅgaṇikaṃ idanti.
Gāthāsaṅgaṇikaṃ niṭṭhitaṃ.