Comments
Loading Comment Form...
Loading Comment Form...
No kilesā. Dasindriyā saṃkilesikā. Tīṇindriyā asaṃkilesikā. Navindriyā siyā saṃkilesikā, siyā asaṃkilesikā. Pannarasindriyā asaṃkiliṭṭhā. Domanassindriyaṃ saṃkiliṭṭhaṃ. Cha indriyā siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā. Pannarasindriyā kilesavippayuttā. Domanassindriyaṃ kilesasampayuttaṃ. Cha indriyā siyā kilesasampayuttā, siyā kilesavippayuttā. Dasindriyā na vattabbā—
“kilesā ceva saṃkilesikā cā”ti, saṃkilesikā ceva no ca kilesā. Tīṇindriyā na vattabbā—
“kilesā ceva saṃkilesikā cā”tipi, “saṃkilesikā ceva no ca kilesā”tipi. Navindriyā na vattabbā—
“kilesā ceva saṃkilesikā cā”ti, siyā saṃkilesikā ceva no ca kilesā, siyā na vattabbā—
“saṃkilesikā ceva no ca kilesā”ti.
Pannarasindriyā na vattabbā—
“kilesā ceva saṃkiliṭṭhā cā”tipi, “saṃkiliṭṭhā ceva no ca kilesā”tipi. Domanassindriyaṃ na vattabbaṃ—
“kileso ceva saṃkiliṭṭhañcā”ti, saṃkiliṭṭhañceva no ca kileso. Cha indriyā na vattabbā—
“kilesā ceva saṃkiliṭṭhā cā”ti, siyā saṃkiliṭṭhā ceva no ca kilesā, siyā na vattabbā—
“saṃkiliṭṭhā ceva no ca kilesā”ti.
Pannarasindriyā na vattabbā—
“kilesā ceva kilesasampayuttā cā”tipi, “kilesasampayuttā ceva no ca kilesā”tipi. Domanassindriyaṃ na vattabbaṃ—
“kileso ceva kilesasampayuttañcā”ti, kilesasampayuttañceva no ca kileso. Cha indriyā na vattabbā—
“kilesā ceva kilesasampayuttā cā”ti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbā—
“kilesasampayuttā ceva no ca kilesā”ti. Navindriyā kilesavippayuttasaṃkilesikā. Tīṇindriyā kilesavippayuttaasaṃkilesikā. Domanassindriyaṃ na vattabbaṃ—
“kilesavippayuttasaṃkilesikan”tipi, “kilesavippayuttaasaṃkilesikan”tipi. Tīṇindriyā siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā. Cha indriyā siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā—
“kilesavippayuttasaṃkilesikā”tipi, “kilesavippayuttaasaṃkilesikā”tipi.
Pannarasindriyā na dassanena pahātabbā. Sattindriyā siyā dassanena pahātabbā, siyā na dassanena pahātabbā. Pannarasindriyā na bhāvanāya pahātabbā. Sattindriyā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā. Pannarasindriyā na dassanena pahātabbahetukā. Sattindriyā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā. Pannarasindriyā na bhāvanāya pahātabbahetukā. Sattindriyā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā.
Navindriyā avitakkā. Domanassindriyaṃ savitakkaṃ. Dvādasindriyā siyā savitakkā, siyā avitakkā. Navindriyā avicārā. Domanassindriyaṃ savicāraṃ. Dvādasindriyā siyā savicārā, siyā avicārā. Ekādasindriyā appītikā. Ekādasindriyā siyā sappītikā, siyā appītikā. Ekādasindriyā na pītisahagatā. Ekādasindriyā siyā pītisahagatā, siyā na pītisahagatā. Dvādasindriyā na sukhasahagatā. Dasindriyā siyā sukhasahagatā, siyā na sukhasahagatā. Dvādasindriyā na upekkhāsahagatā. Dasindriyā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.
Dasindriyā kāmāvacarā. Tīṇindriyā na kāmāvacarā. Navindriyā siyā kāmāvacarā, siyā na kāmāvacarā. Terasindriyā na rūpāvacarā. Navindriyā siyā rūpāvacarā, siyā na rūpāvacarā. Cuddasindriyā na arūpāvacarā. Aṭṭhindriyā siyā arūpāvacarā, siyā na arūpāvacarā. Dasindriyā pariyāpannā. Tīṇindriyā apariyāpannā. Navindriyā siyā pariyāpannā, siyā apariyāpannā. Ekādasindriyā aniyyānikā. Anaññātaññassāmītindriyaṃ niyyānikaṃ. Dasindriyā siyā niyyānikā, siyā aniyyānikā. Dasindriyā aniyatā. Anaññātaññassāmītindriyaṃ niyataṃ. Ekādasindriyā siyā niyatā, siyā aniyatā. Dasindriyā sauttarā. Tīṇindriyā anuttarā. Navindriyā siyā sauttarā, siyā anuttarā. Pannarasindriyā araṇā. Domanassindriyaṃ saraṇaṃ. Cha indriyā siyā saraṇā, siyā araṇāti.
Pañhāpucchakaṃ.
Indriyavibhaṅgo niṭṭhito.