Comments
Loading Comment Form...
Loading Comment Form...
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṃghena paṭisāraṇīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti— imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṃ nappaṭippassambhetabbaṃ.
Paṭisāraṇīyakamme nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.