Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarassa aparena,
Sumedho nāma nāyako;
Durāsado uggatejo,
Sabbalokuttamo muni.
Pasannanetto sumukho,
brahā uju patāpavā;
Hitesī sabbasattānaṃ,
bahū mocesi bandhanā.
Yadā buddho pāpuṇitvā,
kevalaṃ bodhimuttamaṃ;
Sudassanamhi nagare,
dhammacakkaṃ pavattayi.
Tassāpi abhisamayā tīṇi,
Ahesuṃ dhammadesane;
Koṭisatasahassānaṃ,
Paṭhamābhisamayo ahu.
Punāparaṃ kumbhakaṇṇaṃ,
yakkhaṃ so damayī jino;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.
Punāparaṃ amitayaso,
catusaccaṃ pakāsayi;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
sumedhassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Sudassanaṃ nāma nagaraṃ,
upagañchi jino yadā;
Tadā khīṇāsavā bhikkhū,
samiṃsu satakoṭiyo.
Punāparaṃ devakūṭe,
bhikkhūnaṃ kathinatthate;
Tadā navutikoṭīnaṃ,
dutiyo āsi samāgamo.
Punāparaṃ dasabalo,
yadā carati cārikaṃ;
Tadā asītikoṭīnaṃ,
tatiyo āsi samāgamo.
Ahaṃ tena samayena,
uttaro nāma māṇavo;
Asītikoṭiyo mayhaṃ,
ghare sannicitaṃ dhanaṃ.
Kevalaṃ sabbaṃ datvāna,
sasaṃghe lokanāyake;
Saraṇaṃ tassupagañchiṃ,
pabbajjañcābhirocayiṃ.
Sopi maṃ buddho byākāsi,
karonto anumodanaṃ;
‘Tiṃsakappasahassamhi,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Suttantaṃ vinayañcāpi,
navaṅgaṃ satthusāsanaṃ;
Sabbaṃ pariyāpuṇitvāna,
sobhayiṃ jinasāsanaṃ.
Tatthappamatto viharanto,
Nisajjaṭṭhānacaṅkame;
Abhiññāsu pāramiṃ gantvā,
Brahmalokamagañchahaṃ.
Sudassanaṃ nāma nagaraṃ,
sudatto nāma khattiyo;
Sudattā nāma janikā,
sumedhassa mahesino.
Navavassasahassāni,
Agāraṃ ajjha so vasi;
Sucandakañcanasirivaḍḍhā,
Tayo pāsādamuttamā.
Tisoḷasasahassāni,
nāriyo samalaṅkatā;
Sumanā nāma sā nārī,
punabbasu nāma atrajo.
Nimitte caturo disvā,
hatthiyānena nikkhami;
Anūnakaṃ aḍḍhamāsaṃ,
padhānaṃ padahī jino.
Brahmunā yācito santo,
sumedho lokanāyako;
Vatti cakkaṃ mahāvīro,
sudassanuyyānamuttame.
Saraṇo sabbakāmo ca,
ahesuṃ aggasāvakā;
Sāgaro nāmupaṭṭhāko,
sumedhassa mahesino.
Rāmā ceva surāmā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahānīpoti vuccati.
Uruvelā yasavā ca,
ahesuṃ aggupaṭṭhakā;
Yasodharā sirimā ca,
ahesuṃ aggupaṭṭhikā.
Aṭṭhāsītiratanāni,
accuggato mahāmuni;
Obhāseti disā sabbā,
cando tāragaṇe yathā.
Cakkavattimaṇī nāma,
yathā tapati yojanaṃ;
Tatheva tassa ratanaṃ,
samantā pharati yojanaṃ.
Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tevijjachaḷabhiññehi,
balappattehi tādihi;
Samākulamidaṃ āsi,
arahantehi sādhuhi.
Tepi sabbe amitayasā,
vippamuttā nirūpadhī;
Ñāṇālokaṃ dassayitvā,
nibbutā te mahāyasā.
Sumedho jinavaro buddho,
Medhārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _
Sumedhassa bhagavato vaṃso ekādasamo.