Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Yo kho, bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṃ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ca kho, bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo. Yo vedanāya… yo saññāya… yo saṅkhārānaṃ… yo viññāṇassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho, rogānaṃ vūpasamo, jarāmaraṇassa atthaṅgamo”ti.
Dasamaṃ.
Uppādavaggo paṭhamo.
Tassuddānaṃ
Cakkhu rūpañca viññāṇaṃ,
phasso ca vedanāya ca;
Saññā ca cetanā taṇhā,
dhātu khandhena te dasāti.
Uppādasaṃyuttaṃ samattaṃ.