Comments
Loading Comment Form...
Loading Comment Form...
Aṭṭhārasa dhātuyo— cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu.
Tattha katamā cakkhudhātu? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— ayaṃ vuccati “cakkhudhātu”.
Tattha katamā rūpadhātu? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātupesā— ayaṃ vuccati “rūpadhātu”.
Tattha katamā cakkhuviññāṇadhātu? Cakkhuñca paṭicca rūpe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjācakkhuviññāṇadhātu— ayaṃ vuccati “cakkhuviññāṇadhātu”.
Tattha katamā sotadhātu? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— ayaṃ vuccati “sotadhātu”.
Tattha katamā saddadhātu? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho…pe… saddadhātupesā— ayaṃ vuccati “saddadhātu”.
Tattha katamā sotaviññāṇadhātu? Sotañca paṭicca sadde ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāsotaviññāṇadhātu— ayaṃ vuccati “sotaviññāṇadhātu”.
Tattha katamā ghānadhātu? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— ayaṃ vuccati “ghānadhātu”.
Tattha katamā gandhadhātu? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho…pe… gandhadhātupesā— ayaṃ vuccati “gandhadhātu”.
Tattha katamā ghānaviññāṇadhātu? Ghānañca paṭicca gandhe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāghānaviññāṇadhātu— ayaṃ vuccati “ghānaviññāṇadhātu”.
Tattha katamā jivhādhātu? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— ayaṃ vuccati “jivhādhātu”.
Tattha katamā rasadhātu? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho…pe… rasadhātupesā— ayaṃ vuccati “rasadhātu”.
Tattha katamā jivhāviññāṇadhātu? Jivhañca paṭicca rase ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjājivhāviññāṇadhātu— ayaṃ vuccati “jivhāviññāṇadhātu”.
Tattha katamā kāyadhātu? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— ayaṃ vuccati “kāyadhātu”.
Tattha katamā phoṭṭhabbadhātu? Pathavīdhātu…pe… phoṭṭhabbadhātupesā— ayaṃ vuccati “phoṭṭhabbadhātu”.
Tattha katamā kāyaviññāṇadhātu? Kāyañca paṭicca phoṭṭhabbe ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjākāyaviññāṇadhātu— ayaṃ vuccati “kāyaviññāṇadhātu”.
Tattha katamā manodhātu? Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu; sotaviññāṇadhātuyā…pe… ghānaviññāṇadhātuyā…pe… jivhāviññāṇadhātuyā…pe… kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanodhātu— ayaṃ vuccati “manodhātu”.
Tattha katamā dhammadhātu? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, yañca rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ, asaṅkhatā ca dhātu.
Tattha katamo vedanākkhandho? Ekavidhena vedanākkhandho— phassasampayutto. Duvidhena vedanākkhandho— atthi sahetuko, atthi ahetuko. Tividhena vedanākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena vedanākkhandho…pe… evaṃ bahuvidhena vedanākkhandho. Ayaṃ vuccati “vedanākkhandho”.
Tattha katamo saññākkhandho? Ekavidhena saññākkhandho— phassasampayutto. Duvidhena saññākkhandho— atthi sahetuko, atthi ahetuko. Tividhena saññākkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena saññākkhandho…pe… evaṃ bahuvidhena saññākkhandho. Ayaṃ vuccati “saññākkhandho”.
Tattha katamo saṅkhārakkhandho? Ekavidhena saṅkhārakkhandho— cittasampayutto. Duvidhena saṅkhārakkhandho— atthi hetu, atthi ahetu. Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… evaṃ dasavidhena saṅkhārakkhandho…pe… evaṃ bahuvidhena saṅkhārakkhandho— ayaṃ vuccati “saṅkhārakkhandho”.
Tattha katamaṃ rūpaṃ anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro— idaṃ vuccati rūpaṃ “anidassanaappaṭighaṃ dhammāyatanapariyāpannaṃ”.
Tattha katamā asaṅkhatā dhātu? Rāgakkhayo, dosakkhayo, mohakkhayo— ayaṃ vuccati “asaṅkhatā dhātu”. Ayaṃ vuccati “dhammadhātu”. (5--17)
Tattha katamā manoviññāṇadhātu? Cakkhuviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyā uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu; sotaviññāṇadhātuyā…pe… ghānaviññāṇadhātuyā…pe… jivhāviññāṇadhātuyā…pe… kāyaviññāṇadhātuyā uppajjitvā niruddhasamanantarā uppajjati manodhātu, manodhātuyāpi uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu manañca paṭicca dhamme ca uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— ayaṃ vuccati “manoviññāṇadhātu”.
Abhidhammabhājanīyaṃ.