Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ”.
Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamā vedanāpaccayā taṇhā? Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo— ayaṃ vuccati “vedanāpaccayā taṇhā”.
Tattha katamaṃ taṇhāpaccayā upādānaṃ? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyāsaggāho— idaṃ vuccati “taṇhāpaccayā upādānaṃ”.
Tattha katamo upādānapaccayā bhavo? Ṭhapetvā upādānaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “upādānapaccayā bhavo”.
Tattha katamā bhavapaccayā jāti? Yā tesaṃ tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo— ayaṃ vuccati “bhavapaccayā jāti”.
Tattha katamaṃ jātipaccayā jarāmaraṇaṃ? Atthi jarā, atthi maraṇaṃ. Tattha katamā jarā? Yā tesaṃ tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni— ayaṃ vuccati “jarā”. Tattha katamaṃ maraṇaṃ? Yo tesaṃ tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ— idaṃ vuccati “maraṇaṃ”. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati “jātipaccayā jarāmaraṇaṃ”.
Evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṃ hoti, pātubhāvo hoti. Tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (1:1)
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ”.
Nāmapaccayā phassoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— idaṃ vuccati “nāmaṃ”.
Tattha katamo nāmapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “nāmapaccayā phasso” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (2:2)
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.
Nāmarūpapaccayā chaṭṭhāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (3:3)
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ”.
Nāmarūpapaccayā saḷāyatananti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ— idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (4:4)
Paccayacatukkaṃ.