Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
susumāro ahaṃ tadā;
Sagocarappasutohaṃ,
nadītitthaṃ agacchahaṃ.
Siddhattho tamhi samaye,
sayambhū aggapuggalo;
Nadiṃ taritukāmo so,
nadītitthaṃ upāgami.
Upāgate ca sambuddhe,
ahampi tatthupāgamiṃ;
Upagantvāna sambuddhaṃ,
imaṃ vācaṃ udīrayiṃ.
‘Abhirūha mahāvīra,
tāressāmi ahaṃ tuvaṃ;
Pettikaṃ visayaṃ mayhaṃ,
anukampa mahāmuni’.
Mama uggajjanaṃ sutvā,
abhirūhi mahāmuni;
Haṭṭho haṭṭhena cittena,
tāresiṃ lokanāyakaṃ.
Nadiyā pārime tīre,
siddhattho lokanāyako;
Assāsesi mamaṃ tattha,
amataṃ pāpuṇissasi.
Tamhā kāyā cavitvāna,
devalokaṃ āgacchahaṃ;
Dibbasukhaṃ anubhaviṃ,
accharāhi purakkhato.
Sattakkhattuñca devindo,
devarajjamakāsahaṃ;
Tīṇikkhattuṃ cakkavattī,
mahiyā issaro ahuṃ.
Vivekamanuyuttohaṃ,
nipako ca susaṃvuto;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Catunnavutito kappe,
tāresiṃ yaṃ narāsabhaṃ;
Duggatiṃ nābhijānāmi,
taraṇāya idaṃ phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā uttiyo thero imā gāthāyo abhāsitthāti.
Uttiyattherassāpadānaṃ aṭṭhamaṃ.