Comments
Loading Comment Form...
Loading Comment Form...
“Ogayha yaṃ pokkharaṇiṃ,
nānākuñjarasevitaṃ;
Uddharāmi bhisaṃ tattha,
ghāsahetu ahaṃ tadā.
Bhagavā tamhi samaye,
padumuttarasavhayo;
Rattambaradharo buddho,
gacchate anilañjase.
Dhunanto paṃsukūlāni,
saddaṃ assosahaṃ tadā;
Uddhaṃ nijjhāyamānohaṃ,
addasaṃ lokanāyakaṃ.
Tattheva ṭhitako santo,
āyāciṃ lokanāyakaṃ;
‘Madhuṃ bhisehi sahitaṃ,
khīraṃ sappiṃ muḷālikaṃ.
Paṭiggaṇhātu me buddho,
anukampāya cakkhumā’;
Tato kāruṇiko satthā,
orohitvā mahāyaso.
Paṭiggaṇhi mama bhikkhaṃ,
anukampāya cakkhumā;
Paṭiggahetvā sambuddho,
akā me anumodanaṃ.
‘Sukhī hotu mahāpuñña,
gati tuyhaṃ samijjhatu;
Iminā bhisadānena,
labhassu vipulaṃ sukhaṃ’.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Bhikkhamādāya sambuddho,
ākāsenāgamā jino.
Tato bhisaṃ gahetvāna,
āgacchiṃ mama assamaṃ;
Bhisaṃ rukkhe laggetvāna,
mama dānaṃ anussariṃ.
Mahāvāto uṭṭhahitvā,
sañcālesi vanaṃ tadā;
Ākāso abhinādittha,
asanī ca phalī tadā.
Tato me asanīpāto,
matthake nipatī tadā;
Sohaṃ nisinnako santo,
tattha kālaṅkato ahaṃ.
Puññakammena saññutto,
tusitaṃ upapajjahaṃ;
Kaḷevaraṃ me patitaṃ,
devaloke ramāmahaṃ.
Chaḷasītisahassāni,
nāriyo samalaṅkatā;
Sāyaṃ pātaṃ upaṭṭhanti,
bhisadānassidaṃ phalaṃ.
Manussayonimāgantvā,
sukhito homahaṃ tadā;
Bhogā me ūnatā natthi,
bhisadānassidaṃ phalaṃ.
Anukampitako tena,
devadevena tādinā;
Sabbāsavaparikkhīṇā,
natthi dāni punabbhavo.
Satasahassito kappe,
yaṃ bhisaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhisadānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhaddajitthero imā gāthāyo abhāsitthāti.
Bhaddajittherassāpadānaṃ aṭṭhamaṃ.