3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Vaṇṇārohena jātiyā,
balanikkamanena ca;
Subāhu na mayā seyyo,
sudāṭha iti bhāsasi”.
“Vaṇṇārohena jātiyā,
balanikkamanena ca;
Sudāṭho na mayā seyyo,
subāhu iti bhāsasi.
Evañce maṃ viharantaṃ,
subāhu samma dubbhasi;
Na dānāhaṃ tayā saddhiṃ,
saṃvāsamabhirocaye.
Yo paresaṃ vacanāni,
saddaheyya yathātathaṃ;
Khippaṃ bhijjetha mittasmiṃ,
verañca pasave bahuṃ.
Na so mitto yo sadā appamatto,
Bhedāsaṅkī randhamevānupassī;
Yasmiñca setī urasīva putto,
Sa ve mitto yo abhejjo parehī”ti.
Vaṇṇārohajātakaṃ paṭhamaṃ.