Comments
Loading Comment Form...
Loading Comment Form...
“Susāne seyyaṃ kappemi,
Chavaṭṭhikaṃ upanidhāyahaṃ;
Gāmaṇḍalā upāgantvā,
Rūpaṃ dassentinappakaṃ.
Apare gandhamālañca,
bhojanaṃ vividhaṃ bahuṃ;
Upāyanānūpanenti,
haṭṭhā saṃviggamānasā.
Ye me dukkhaṃ upaharanti,
ye ca denti sukhaṃ mama;
Sabbesaṃ samako homi,
dayā kopo na vijjati.
Sukhadukkhe tulābhūto,
Yasesu ayasesu ca;
Sabbattha samako homi,
_Esā me upekkhāpāramī”ti. _
Mahālomahaṃsacariyaṃ pannarasamaṃ.
Yudhañjayavaggo tatiyo.
Tassuddānaṃ
Yudhañjayo somanasso,
ayogharabhisena ca;
Soṇanando mūgapakkho,
kapirājā saccasavhayo.
Vaṭṭako maccharājā ca,
kaṇhadīpāyano isi;
Sutasomo puna āsiṃ,
sāmo ca ekarājahu;
Upekkhāpāramī āsi,
iti vutthaṃ mahesinā.
Evaṃ bahubbidhaṃ dukkhaṃ,
sampattī ca bahubbidhā;
Bhavābhave anubhavitvā,
patto sambodhimuttamaṃ.
Datvā dātabbakaṃ dānaṃ,
sīlaṃ pūretvā asesato;
Nekkhamme pāramiṃ gantvā,
patto sambodhimuttamaṃ.
Paṇḍite paripucchitvā,
vīriyaṃ katvāna muttamaṃ;
Khantiyā pāramiṃ gantvā,
patto sambodhimuttamaṃ.
Katvā daḷhamadhiṭṭhānaṃ,
saccavācānurakkhiya;
Mettāya pāramiṃ gantvā,
patto sambodhimuttamaṃ.
Lābhālābhe yasāyase,
sammānanāvamānane;
Sabbattha samako hutvā,
patto sambodhimuttamaṃ.
Kosajjaṃ bhayato disvā,
vīriyārambhañca khemato;
Āraddhavīriyā hotha,
esā buddhānusāsanī.
Vivādaṃ bhayato disvā,
avivādañca khemato;
Samaggā sakhilā hotha,
esā buddhānusāsanī.
Pamādaṃ bhayato disvā,
appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ,
esā buddhānusāsanī.
Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
Cariyāpiṭakaṃ niṭṭhitaṃ.