Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Āyasmā rādho bhagavantaṃ etadavoca—
“sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
“Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo…pe… vedanā nirodhadhammo; tatra te chando pahātabbo…pe… saññā nirodhadhammo; tatra te chando pahātabbo…pe… saṅkhārā nirodhadhammo; tatra te chando pahātabbo…pe… viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo…pe… yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.
Āyācanavaggo tatiyo.
Tassuddānaṃ
Māro ca māradhammo ca,
Aniccena apare duve;
Dukkhena ca duve vuttā,
Anattena tatheva ca;
Khayavayasamudayaṃ,
Nirodhadhammena dvādasāti.