Comments
Loading Comment Form...
Loading Comment Form...
Kileso dhammo kilesassa dhammassa atthipaccayena paccayo… ekaṃ. (Paṭiccasadisaṃ.)
Kileso dhammo nokilesassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ.)
Kileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṃ.)
Nokileso dhammo nokilesassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.)
Nokileso dhammo kilesassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. (Saṃkhittaṃ. Sahajātaṃ sahajātasadisaṃ, purejātaṃ purejātasadisaṃ.)
Nokileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ (sahajātaṃ sahajātasadisaṃ, purejātaṃ purejātasadisaṃ.)
Kileso ca nokileso ca dhammā kilesassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— lobho ca sampayuttakā ca khandhā mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo (cakkaṃ). Sahajāto— lobho ca vatthu ca mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo. (Cakkaṃ.)
Kileso ca nokileso ca dhammā nokilesassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— nokileso eko khandho ca kileso ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajātā— kilesā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Sahajātā— kilesā ca vatthu ca nokilesānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— kilesā ca sampayuttakā khandhā ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— kilesā ca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— kilesā ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Kileso ca nokileso ca dhammā kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— nokileso eko khandho ca lobho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ mohassa ca, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— lobho ca vatthu ca mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa sampayuttakānañca khandhānaṃ atthipaccayena paccayo. (Cakkaṃ.)
Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.