Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
āhutīnaṃ paṭiggaho;
Gaṇamhā vūpakaṭṭho so,
himavante vasī tadā.
Ahampi himavantamhi,
vasāmi assame tadā;
Acirāgataṃ mahāvīraṃ,
upesiṃ lokanāyakaṃ.
Pupphacchattaṃ gahetvāna,
upagacchiṃ narāsabhaṃ;
Samādhiṃ samāpajjantaṃ,
antarāyamakāsahaṃ.
Ubho hatthehi paggayha,
pupphacchattaṃ adāsahaṃ;
Paṭiggahesi bhagavā,
padumuttaro mahāmuni.
Sabbe devā attamanā,
himavantaṃ upenti te;
Sādhukāraṃ pavattesuṃ,
anumodissati cakkhumā.
Idaṃ vatvāna te devā,
upagacchuṃ naruttamaṃ;
Ākāse dhārayantassa,
padumacchattamuttamaṃ.
Satapattachattaṃ paggayha,
adāsi tāpaso mama;
‘Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Pañcavīsatikappāni,
devarajjaṃ karissati;
Catuttiṃsatikkhattuñca,
cakkavattī bhavissati.
Yaṃ yaṃ yoniṃ saṃsarati,
devattaṃ atha mānusaṃ;
Abbhokāse patiṭṭhantaṃ,
padumaṃ dhārayissati.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Pakāsite pāvacane,
manussattaṃ labhissati;
Manomayamhi kāyamhi,
uttamo so bhavissati.
Dve bhātaro bhavissanti,
ubhopi panthakavhayā;
Anubhotvā uttamatthaṃ,
jotayissanti sāsanaṃ’.
Sohaṃ aṭṭhārasavasso,
pabbajiṃ anagāriyaṃ;
Visesāhaṃ na vindāmi,
sakyaputtassa sāsane.
Dandhā mayhaṃ gatī āsi,
paribhūto pure ahuṃ;
Bhātā ca maṃ paṇāmesi,
gaccha dāni sakaṃ gharaṃ.
Sohaṃ paṇāmito santo,
saṃghārāmassa koṭṭhake;
Dummano tattha aṭṭhāsiṃ,
sāmaññasmiṃ apekkhavā.
Bhagavā tattha āgacchi,
sīsaṃ mayhaṃ parāmasi;
Bāhāya maṃ gahetvāna,
saṃghārāmaṃ pavesayi.
Anukampāya me satthā,
adāsi pādapuñchaniṃ;
Evaṃ suddhaṃ adhiṭṭhehi,
ekamantamadhiṭṭhahaṃ.
Hatthehi tamahaṃ gayha,
sariṃ kokanadaṃ ahaṃ;
Tattha cittaṃ vimucci me,
arahattaṃ apāpuṇiṃ.
Manomayesu kāyesu,
sabbattha pāramiṃ gato;
Sabbāsave pariññāya,
viharāmi anāsavo.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā cūḷapanthako thero imā gāthāyo abhāsitthāti.
Cūḷapanthakattherassāpadānaṃ catutthaṃ.