Comments
Loading Comment Form...
Loading Comment Form...
“Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
Na kammunā kiñcana moghamatthi;
Passāmi sambhūtaṃ mahānubhāvaṃ,
Sakammunā puññaphalūpapannaṃ.
Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
Na kammunā kiñcana moghamatthi;
Kaccinnu cittassapi evamevaṃ,
Iddho mano tassa yathāpi mayhaṃ”.
“Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
Na kammunā kiñcana moghamatthi;
Cittampi jānāhi tatheva deva,
Iddho mano tassa yathāpi tuyhaṃ”.
“Bhavaṃ nu citto sutamaññato te,
Udāhu te koci naṃ etadakkhā;
Gāthā sugītā na mamatthi kaṅkhā,
Dadāmi te gāmavaraṃ satañca”.
“Na cāhaṃ citto sutamaññato me,
Isī ca me etamatthaṃ asaṃsi;
‘Gantvāna rañño paṭigāhi gāthaṃ,
Api te varaṃ attamano dadeyya’”.
“Yojentu ve rājarathe,
sukate cittasibbane;
Kacchaṃ nāgānaṃ bandhatha,
gīveyyaṃ paṭimuñcatha.
Āhaññantu bherimudiṅgasaṅkhe,
Sīghāni yānāni ca yojayantu;
Ajjevahaṃ assamaṃ taṃ gamissaṃ,
Yattheva dakkhissamisiṃ nisinnaṃ”.
“Suladdhalābho vata me ahosi,
Gāthā sugītā parisāya majjhe;
Svāhaṃ isiṃ sīlavatūpapannaṃ,
Disvā patīto sumanohamasmi”.
“Āsanaṃ udakaṃ pajjaṃ,
paṭiggaṇhātu no bhavaṃ;
Agghe bhavantaṃ pucchāma,
agghaṃ kurutu no bhavaṃ”.
“Rammañca te āvasathaṃ karontu,
Nārīgaṇehi paricārayassu;
Karohi okāsamanuggahāya,
Ubhopimaṃ issariyaṃ karoma”.
“Disvā phalaṃ duccaritassa rāja,
Atho suciṇṇassa mahāvipākaṃ;
Attānameva paṭisaṃyamissaṃ,
Na patthaye putta pasuṃ dhanaṃ vā.
Dasevimā vassadasā,
maccānaṃ idha jīvitaṃ;
Apattaññeva taṃ odhiṃ,
naḷo chinnova sussati.
Tattha kā nandi kā khiḍḍā,
kā ratī kā dhanesanā;
Kiṃ me puttehi dārehi,
rāja muttosmi bandhanā.
Sohaṃ evaṃ pajānāmi,
maccu me nappamajjati;
Antakenādhipannassa,
kā ratī kā dhanesanā.
Jāti narānaṃ adhamā janinda,
Caṇḍālayoni dvipadākaniṭṭhā;
Sakehi kammehi supāpakehi,
Caṇḍālagabbhe avasimha pubbe.
Caṇḍālāhumha avantīsu,
migā nerañjaraṃ pati;
Ukkusā nammadātīre,
tyajja brāhmaṇakhattiyā.
Upanīyati jīvitamappamāyu,
Jarūpanītassa na santi tāṇā;
Karohi pañcāla mameta vākyaṃ,
Mākāsi kammāni dukkhudrayāni.
Upanīyati jīvitamappamāyu,
Jarūpanītassa na santi tāṇā;
Karohi pañcāla mameta vākyaṃ,
Mākāsi kammāni dukkhapphalāni.
Upanīyati jīvitamappamāyu,
Jarūpanītassa na santi tāṇā;
Karohi pañcāla mameta vākyaṃ,
Mākāsi kammāni rajassirāni.
Upanīyati jīvitamappamāyu,
Vaṇṇaṃ jarā hanti narassa jiyyato;
Karohi pañcāla mameta vākyaṃ,
Mākāsi kammaṃ nirayūpapattiyā”.
“Addhā hi saccaṃ vacanaṃ tavetaṃ,
Yathā isī bhāsasi evametaṃ;
Kāmā ca me santi anapparūpā,
Te duccajā mādisakena bhikkhu.
Nāgo yathā paṅkamajjhe byasanno,
Passaṃ thalaṃ nābhisambhoti gantuṃ;
Evampahaṃ kāmapaṅke byasanno,
Na bhikkhuno maggamanubbajāmi.
Yathāpi mātā ca pitā ca puttaṃ,
Anusāsare kinti sukhī bhaveyya;
Evampi maṃ tvaṃ anusāsa bhante,
Yathā ciraṃ pecca sukhī bhaveyyaṃ”.
“No ce tuvaṃ ussahase janinda,
Kāme ime mānusake pahātuṃ;
Dhammiṃ baliṃ paṭṭhapayassu rāja,
Adhammakāro tava māhu raṭṭhe.
Dūtā vidhāvantu disā catasso,
Nimantakā samaṇabrāhmaṇānaṃ;
Te annapānena upaṭṭhahassu,
Vatthena senāsanapaccayena ca.
Annena pānena pasannacitto,
Santappaya samaṇabrāhmaṇe ca;
Datvā ca bhutvā ca yathānubhāvaṃ,
Anindito saggamupehi ṭhānaṃ.
Sace ca taṃ rāja mado saheyya,
Nārīgaṇehi paricārayantaṃ;
Imameva gāthaṃ manasī karohi,
Bhāsesi cenaṃ parisāya majjhe.
Abbhokāsasayo jantu,
vajantyā khīrapāyito;
Parikiṇṇo suvānehi,
svājja rājāti vuccatī”ti.
Cittasambhūtajātakaṃ dutiyaṃ.