Comments
Loading Comment Form...
Loading Comment Form...
Siyā kusalā, siyā abyākatā.
Tisso appamaññāyo sukhāya vedanāya sampayuttā, upekkhā adukkhamasukhāya vedanāya sampayuttā.
Siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Siyā upādinnupādāniyā, siyā anupādinnupādāniyā.
Asaṃkiliṭṭhasaṃkilesikā.
Tisso appamaññāyo siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā; upekkhā avitakkaavicārā.
Tisso appamaññāyo siyā pītisahagatā, siyā sukhasahagatā, na upekkhāsahagatā, siyā na vattabbā pītisahagatāti; upekkhā upekkhāsahagatā.
Neva dassanena na bhāvanāya pahātabbā.
Neva dassanena na bhāvanāya pahātabbahetukā.
Siyā ācayagāmino, siyā nevācayagāmināpacayagāmino.
Nevasekkhanāsekkhā.
Mahaggatā.
Na vattabbā “parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.
Majjhimā.
Aniyatā.
Na vattabbā “maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.
Siyā uppannā, siyā anuppannā, siyā uppādino.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Bahiddhārammaṇā.
Anidassanaappaṭighā.