3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Migaluddo pure āsiṃ,
vipine vicaraṃ ahaṃ;
Addasaṃ virajaṃ buddhaṃ,
sabbadhammāna pāraguṃ.
Kurañciyaphalaṃ gayha,
buddhaseṭṭhassadāsahaṃ;
Puññakkhettassa tādino,
pasanno sehi pāṇibhi.
Ekatiṃse ito kappe,
yaṃ phalaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Svāgataṃ vata me āsi,
buddhaseṭṭhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kurañciyaphaladāyako thero imā gāthāyo abhāsitthāti.
Kurañciyaphaladāyakattherassāpadānaṃ paṭhamaṃ.