3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Vinatā nadiyā tīre,
pilakkhu phalito ahu;
Tāhaṃ rukkhaṃ gavesanto,
addasaṃ lokanāyakaṃ.
Ketakaṃ pupphitaṃ disvā,
vaṇṭe chetvānahaṃ tadā;
Buddhassa abhiropesiṃ,
sikhino lokabandhuno.
Yena ñāṇena pattosi,
accutaṃ amataṃ padaṃ;
Taṃ ñāṇaṃ abhipūjemi,
buddhaseṭṭha mahāmuni.
Ñāṇamhi pūjaṃ katvāna,
pilakkhumaddasaṃ ahaṃ;
Paṭiladdhomhi taṃ paññaṃ,
ñāṇapūjāyidaṃ phalaṃ.
Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
ñāṇapūjāyidaṃ phalaṃ.
Ito terasakappamhi,
dvādasāsuṃ phaluggatā;
Sattaratanasampannā,
cakkavattī mahapphalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti.
Sudassanattherassāpadānaṃ dutiyaṃ.