Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā kokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi—
“Vesāliyaṃ vane viharantaṃ,
Aggaṃ sattassa sambuddhaṃ;
Kokanadāhamasmi abhivande,
Kokanadā pajjunnassa dhītā.
Sutameva pure āsi,
Dhammo cakkhumatānubuddho;
Sāhaṃ dāni sakkhi jānāmi,
Munino desayato sugatassa.
Ye keci ariyaṃ dhammaṃ,
Vigarahantā caranti dummedhā;
Upenti roruvaṃ ghoraṃ,
Cirarattaṃ dukkhaṃ anubhavanti.
Ye ca kho ariye dhamme,
Khantiyā upasamena upetā;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī”ti.