Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sassato attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“asassato attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sassato ca asassato ca attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“neva sassato nāsassato attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sayaṃkato attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“paraṃkato attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sayaṃkato ca paraṃkato ca attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“asayaṅkāro aparaṅkāro adhiccasamuppanno attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“asassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sassatañca asassatañca sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sayaṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“paraṃkataṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“sayaṃkatañca paraṃkatañca sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino—
“asayaṃkāraṃ aparaṅkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca, idameva saccaṃ moghamaññan”ti.
Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti—
“ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo”ti.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ—
“Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino— ‘sassato attā ca loko ca, idameva saccaṃ moghamaññan’ti…pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti— ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’”ti.
“Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā; atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti— ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Imesu kira sajjanti,
eke samaṇabrāhmaṇā;
Antarāva visīdanti,
_appatvāva tamogadhan”ti. _
Pañcamaṃ.