Comments
Loading Comment Form...
Loading Comment Form...
Yasmā hi dhammaṃ puriso vijaññā,
Indaṃva naṃ devatā pūjayeyya;
So pūjito tasmi pasannacitto,
_Bahussuto pātukaroti dhammaṃ. _
Tadaṭṭhikatvāna nisamma dhīro,
Dhammānudhammaṃ paṭipajjamāno;
Viññū vibhāvī nipuṇo ca hoti,
_Yo tādisaṃ bhajati appamatto. _
Khuddañca bālaṃ upasevamāno,
Anāgatatthañca usūyakañca;
Idheva dhammaṃ avibhāvayitvā,
_Avitiṇṇakaṅkho maraṇaṃ upeti. _
Yathā naro āpagamotaritvā,
Mahodakaṃ salilaṃ sīghasotaṃ;
So vuyhamāno anusotagāmī,
_Kiṃ so pare sakkhati tārayetuṃ. _
Tatheva dhammaṃ avibhāvayitvā,
Bahussutānaṃ anisāmayatthaṃ;
Sayaṃ ajānaṃ avitiṇṇakaṅkho,
_Kiṃ so pare sakkhati nijjhapetuṃ. _
Yathāpi nāvaṃ daḷhamāruhitvā,
Phiyena rittena samaṅgibhūto;
So tāraye tattha bahūpi aññe,
_Tatrūpayaññū kusalo mutīmā. _
Evampi yo vedagu bhāvitatto,
Bahussuto hoti avedhadhammo;
So kho pare nijjhapaye pajānaṃ,
_Sotāvadhānūpanisūpapanne. _
Tasmā have sappurisaṃ bhajetha,
Medhāvinañceva bahussutañca;
Aññāya atthaṃ paṭipajjamāno,
_Viññātadhammo sa sukhaṃ labhethāti. _
Nāvāsuttaṃ aṭṭhamaṃ.