Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena ārāmo aparikkhitto hoti. Ajakāpi pasukāpi uparope viheṭhenti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, parikkhipituṃ tayo vāṭe— veḷuvāṭaṃ, kaṇḍakavāṭaṃ, parikkhan”ti. Koṭṭhako na hoti. Tatheva ajakāpi pasukāpi uparope viheṭhenti…pe… “anujānāmi, bhikkhave, koṭṭhakaṃ apesiṃ yamakakavāṭaṃ toraṇaṃ palighan”ti. Koṭṭhake tiṇacuṇṇaṃ paripatati…pe… “anujānāmi, bhikkhave, ogumphetvā ullittāvalittaṃ kātuṃ— setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikan”ti. Ārāmo cikkhallo hoti…pe… “anujānāmi, bhikkhave, marumbaṃ upakiritun”ti. Na pariyāpuṇanti…pe… “anujānāmi, bhikkhave, padarasilaṃ nikkhipitun”ti. Udakaṃ santiṭṭhati…pe… “anujānāmi, bhikkhave, udakaniddhamanan”ti.
Tena kho pana samayena rājā māgadho seniyo bimbisāro saṃghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kāretukāmo hoti. Atha kho bhikkhūnaṃ etadahosi—
“kiṃ nu kho bhagavatā chadanaṃ anuññātaṃ, kiṃ ananuññātan”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pañca chadanāni— iṭṭhakāchadanaṃ, silāchadanaṃ, sudhāchadanaṃ, tiṇacchadanaṃ, paṇṇacchadanan”ti.
Paṭhamabhāṇavāro niṭṭhito.