Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Bhavābhave vibhāvento,
tāresi janataṃ bahuṃ.
Haṃsarājā tadā homi,
dijānaṃ pavaro ahaṃ;
Jātassaraṃ samogayha,
kīḷāmi haṃsakīḷitaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Jātassarassa upari,
āgacchi tāvade jino.
Disvānahaṃ devadevaṃ,
sayambhuṃ lokanāyakaṃ;
Vaṇṭe chetvāna padumaṃ,
satapattaṃ manoramaṃ.
Mukhatuṇḍena paggayha,
pasanno lokanāyake;
Ukkhipitvāna gagane,
buddhaseṭṭhaṃ apūjayiṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Antalikkhe ṭhito satthā,
akā me anumodanaṃ.
‘Iminā ekapadumena,
cetanāpaṇidhīhi ca;
Kappānaṃ satasahassaṃ,
vinipātaṃ na gacchasi’.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Mama kammaṃ pakittetvā,
agamā yena patthitaṃ.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekapadumiyo thero imā gāthāyo abhāsitthāti.
Ekapadumiyattherassāpadānaṃ paṭhamaṃ.