Comments
Loading Comment Form...
Loading Comment Form...
“Kati nu kho, bhante, musāvādā”ti?
“Pañcime, upāli, musāvādā. Katame pañca? Atthi musāvādo pārājikagāmī, atthi musāvādo saṃghādisesagāmī, atthi musāvādo thullaccayagāmī, atthi musāvādo pācittiyagāmī, atthi musāvādo dukkaṭagāmī— ime kho, upāli, pañca musāvādā”ti.
“Katihi nu kho, bhante, aṅgehi samannāgatassa bhikkhuno saṃghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa— ‘alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan’ti omadditvā saṃghena uposatho vā pavāraṇā vā kātabbā”ti?
“Pañcahupāli, aṅgehi samannāgatassa bhikkhuno saṃghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa— ‘alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan’ti omadditvā saṃghena uposatho vā pavāraṇā vā kātabbā. Katamehi pañcahi? Alajjī ca hoti, bālo ca, apakatatto ca, cāvanādhippāyo vattā hoti, no vuṭṭhānādhippāyo— imehi kho, upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṃghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa— ‘alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan’ti omadditvā saṃghena uposatho vā pavāraṇā vā kātabbā.
Aparehipi, upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṃghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa— ‘alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan’ti omadditvā saṃghena uposatho vā pavāraṇā vā kātabbā. Katamehi pañcahi? Aparisuddhakāyasamācāro hoti, aparisuddhavacīsamācāro hoti, aparisuddhājīvo hoti, bālo hoti abyatto, bhaṇḍanakārako hoti kalahakārako— imehi kho, upāli, pañcahaṅgehi samannāgatassa bhikkhuno saṃghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa— ‘alaṃ, bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivādan’ti omadditvā saṃghena uposatho vā pavāraṇā vā kātabbā”ti.
“Katihi nu kho, bhante, aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo”ti?
“Pañcahupāli, aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo. Katamehi pañcahi? Āpattānāpattiṃ na jānāti, lahukagarukaṃ āpattiṃ na jānāti, sāvasesānavasesaṃ āpattiṃ na jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti, sappaṭikammāpaṭikammaṃ āpattiṃ na jānāti— imehi kho, upāli, pañcahaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo.
Pañcahupāli, aṅgehi samannāgatassa bhikkhuno anuyogo dātabbo. Katamehi pañcahi? Āpattānāpattiṃ jānāti, lahukagarukaṃ āpattiṃ jānāti, sāvasesānavasesaṃ āpattiṃ jānāti, duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti, sappaṭikammāpaṭikammaṃ āpattiṃ jānāti— imehi kho, upāli, pañcahaṅgehi samannāgatassa bhikkhuno anuyogo dātabbo”ti.
“Katihi nu kho, bhante, ākārehi bhikkhu āpattiṃ āpajjatī”ti?
“Pañcahupāli, ākārehi bhikkhu āpattiṃ āpajjati. Katamehi pañcahi? Alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā— imehi kho, upāli, pañcahākārehi bhikkhu āpattiṃ āpajjati.
Aparehipi, upāli, pañcahākārehi bhikkhu āpattiṃ āpajjati. Katamehi pañcahi? Adassanena, assavanena, pasuttakatā, tathāsaññī, satisammosā— imehi kho, upāli, pañcahākārehi bhikkhu āpattiṃ āpajjatī”ti.
“Kati nu kho, bhante, verā”ti?
“Pañcime, upāli, verā. Katame pañca? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjappamādaṭṭhānaṃ— ime kho, upāli, pañca verā”ti.
“Kati nu kho, bhante, veramaṇiyo”ti?
“Pañcimā, upāli, veramaṇiyo. Katamā pañca? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjappamādaṭṭhānā veramaṇī— imā kho, upāli, pañca veramaṇiyo”ti.
“Kati nu kho, bhante, byasanānī”ti?
“Pañcimāni, upāli, byasanāni. Katamāni pañca? Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ— imāni kho, upāli, pañca byasanānī”ti.
“Kati nu kho, bhante, sampadā”ti?
“Pañcimā, upāli, sampadā. Katamā pañca? Ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā— imā kho, upāli, pañca sampadā”ti.
Musāvādavaggo niṭṭhito sattamo.
Tassuddānaṃ
Musāvādo ca omaddi,
aparehi anuyogo;
Āpattiñca aparehi,
verā veramaṇīpi ca;
Byasanaṃ sampadā ceva,
sattamo vaggasaṅgahoti.