Comments
Loading Comment Form...
Loading Comment Form...
“Nikkhantaṃ vata maṃ santaṃ,
agārasmānagāriyaṃ;
Vitakkā upadhāvanti,
pagabbhā kaṇhato ime.
Uggaputtā mahissāsā,
sikkhitā daḷhadhammino;
Samantā parikireyyuṃ,
sahassaṃ apalāyinaṃ.
Sacepi ettakā bhiyyo,
āgamissanti itthiyo;
Neva maṃ byādhayissanti,
dhamme samhi patiṭṭhito.
Sakkhī hi me sutaṃ etaṃ,
buddhassādiccabandhuno;
Nibbānagamanaṃ maggaṃ,
tattha me nirato mano.
Evañce maṃ viharantaṃ,
pāpima upagacchasi;
Tathā maccu karissāmi,
na me maggampi dakkhasi.
Aratiñca ratiñca pahāya,
Sabbaso gehasitañca vitakkaṃ;
Vanathaṃ na kareyya kuhiñci,
Nibbanatho avanatho sa bhikkhu.
Yamidha pathaviñca vehāsaṃ,
Rūpagataṃ jagatogadhaṃ kiñci;
Parijīyati sabbamaniccaṃ,
Evaṃ samecca caranti mutattā.
Upadhīsu janā gadhitāse,
Diṭṭhasute paṭighe ca mute ca;
Ettha vinodaya chandamanejo,
Yo hettha na limpati muni tamāhu.
Atha saṭṭhisitā savitakkā,
Puthujjanatāya adhammā niviṭṭhā;
Na ca vaggagatassa kuhiñci,
No pana duṭṭhullagāhī sa bhikkhu.
Dabbo cirarattasamāhito,
Akuhako nipako apihālu;
Santaṃ padaṃ ajjhagamā muni,
Paṭicca parinibbuto kaṅkhati kālaṃ.
Mānaṃ pajahassu gotama,
Mānapathañca jahassu asesaṃ;
Mānapathamhi sa mucchito,
Vippaṭisārīhuvā cirarattaṃ.
Makkhena makkhitā pajā,
Mānahatā nirayaṃ papatanti;
Socanti janā cirarattaṃ,
Mānahatā nirayaṃ upapannā.
Na hi socati bhikkhu kadāci,
Maggajino sammā paṭipanno;
Kittiñca sukhañcānubhoti,
Dhammadasoti tamāhu tathattaṃ.
Tasmā akhilo idha padhānavā,
Nīvaraṇāni pahāya visuddho;
Mānañca pahāya asesaṃ,
Vijjāyantakaro samitāvī”.
“Kāmarāgena ḍayhāmi,
cittaṃ me pariḍayhati;
Sādhu nibbāpanaṃ brūhi,
anukampāya gotama”.
“Saññāya vipariyesā,
cittaṃ te pariḍayhati;
Nimittaṃ parivajjehi,
subhaṃ rāgūpasaṃhitaṃ. ( )
Asubhāya cittaṃ bhāvehi,
ekaggaṃ susamāhitaṃ;
Sati kāyagatā tyatthu,
nibbidābahulo bhava.
Animittañca bhāvehi,
mānānusayamujjaha;
Tato mānābhisamayā,
upasanto carissasi”.
“Tameva vācaṃ bhāseyya,
yāyattānaṃ na tāpaye;
Pare ca na vihiṃseyya,
sā ve vācā subhāsitā.
Piyavācameva bhāseyya,
yā vācā paṭinanditā;
Yaṃ anādāya pāpāni,
paresaṃ bhāsate piyaṃ.
Saccaṃ ve amatā vācā,
esa dhammo sanantano;
Sacce atthe ca dhamme ca,
āhu santo patiṭṭhitā.
Yaṃ buddho bhāsati vācaṃ,
khemaṃ nibbānapattiyā;
Dukkhassantakiriyāya,
sā ve vācānamuttamā”.
“Gambhīrapañño medhāvī,
maggāmaggassa kovido;
Sāriputto mahāpañño,
dhammaṃ deseti bhikkhunaṃ.
Saṃkhittenapi deseti,
vitthārenapi bhāsati;
Sālikāyiva nigghoso,
paṭibhānaṃ udiyyati.
Tassa taṃ desayantassa,
suṇanti madhuraṃ giraṃ;
Sarena rajanīyena,
savanīyena vaggunā;
Udaggacittā muditā,
sotaṃ odhenti bhikkhavo”.
“Ajja pannarase visuddhiyā,
Bhikkhū pañcasatā samāgatā;
Saṃyojanabandhanacchidā,
Anīghā khīṇapunabbhavā isī.
Cakkavattī yathā rājā,
amaccaparivārito;
Samantā anupariyeti,
sāgarantaṃ mahiṃ imaṃ.
Evaṃ vijitasaṅgāmaṃ,
satthavāhaṃ anuttaraṃ;
Sāvakā payirupāsanti,
tevijjā maccuhāyino.
Sabbe bhagavato puttā,
palāpettha na vijjati;
Taṇhāsallassa hantāraṃ,
vande ādiccabandhunaṃ.
Parosahassaṃ bhikkhūnaṃ,
sugataṃ payirupāsati;
Desentaṃ virajaṃ dhammaṃ,
nibbānaṃ akutobhayaṃ.
Suṇanti dhammaṃ vimalaṃ,
sammāsambuddhadesitaṃ;
Sobhati vata sambuddho,
bhikkhusaṃghapurakkhato.
‘Nāganāmo’si bhagavā,
isīnaṃ isisattamo;
Mahāmeghova hutvāna,
sāvake abhivassasi.
Divā vihārā nikkhamma,
satthudassanakamyatā;
Sāvako te mahāvīra,
pāde vandati vaṅgiso”.
“Ummaggapathaṃ mārassa,
Abhibhuyya carati pabhijja khīlāni;
Taṃ passatha bandhapamuñcakaraṃ,
Asitaṃva bhāgaso pavibhajja.
Oghassa hi nitaraṇatthaṃ,
Anekavihitaṃ maggaṃ akkhāsi;
Tasmiñca amate akkhāte,
Dhammadasā ṭhitā asaṃhīrā.
Pajjotakaro ativijjha,
Sabbaṭhitīnaṃ atikkamamaddasa;
Ñatvā ca sacchikatvā ca,
Aggaṃ so desayi dasaddhānaṃ.
Evaṃ sudesite dhamme,
Ko pamādo vijānataṃ dhammaṃ;
Tasmā hi tassa bhagavato sāsane,
Appamatto sadā namassamanusikkhe”.
“Buddhānubuddho yo thero,
koṇḍañño tibbanikkamo;
Lābhī sukhavihārānaṃ,
vivekānaṃ abhiṇhaso.
Yaṃ sāvakena pattabbaṃ,
satthu sāsanakārinā;
Sabbassa taṃ anuppattaṃ,
appamattassa sikkhato.
Mahānubhāvo tevijjo,
cetopariyakovido;
Koṇḍañño buddhadāyādo,
pāde vandati satthuno”.
“Nagassa passe āsīnaṃ,
muniṃ dukkhassa pāraguṃ;
Sāvakā payirupāsanti,
tevijjā maccuhāyino.
Cetasā anupariyeti,
moggallāno mahiddhiko;
Cittaṃ nesaṃ samanvesaṃ,
vippamuttaṃ nirūpadhiṃ.
Evaṃ sabbaṅgasampannaṃ,
muniṃ dukkhassa pāraguṃ;
Anekākārasampannaṃ,
payirupāsanti gotamaṃ”.
“Cando yathā vigatavalāhake nabhe,
Virocati vītamalova bhāṇumā;
Evampi aṅgīrasa tvaṃ mahāmuni,
Atirocasi yasasā sabbalokaṃ”.
“Kāveyyamattā vicarimha pubbe,
Gāmā gāmaṃ purā puraṃ;
Athaddasāma sambuddhaṃ,
Sabbadhammāna pāraguṃ.
So me dhammamadesesi,
muni dukkhassa pāragū;
Dhammaṃ sutvā pasīdimha,
saddhā no udapajjatha.
Tassāhaṃ vacanaṃ sutvā,
khandhe āyatanāni ca;
Dhātuyo ca viditvāna,
pabbajiṃ anagāriyaṃ.
Bahūnaṃ vata atthāya,
uppajjanti tathāgatā;
Itthīnaṃ purisānañca,
ye te sāsanakārakā.
Tesaṃ kho vata atthāya,
bodhimajjhagamā muni;
Bhikkhūnaṃ bhikkhunīnañca,
ye nirāmagataddasā.
Sudesitā cakkhumatā,
buddhenādiccabandhunā;
Cattāri ariyasaccāni,
anukampāya pāṇinaṃ.
Dukkhaṃ dukkhasamuppādaṃ,
Dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
Dukkhūpasamagāminaṃ.
Evamete tathā vuttā,
diṭṭhā me te yathā tathā;
Sadattho me anuppatto,
kataṃ buddhassa sāsanaṃ.
Svāgataṃ vata me āsi,
mama buddhassa santike;
Suvibhattesu dhammesu,
yaṃ seṭṭhaṃ tadupāgamiṃ.
Abhiññāpāramippatto,
sotadhātu visodhitā;
Tevijjo iddhipattomhi,
cetopariyakovido”.
“Pucchāmi satthāramanomapaññaṃ,
Diṭṭheva dhamme yo vicikicchānaṃ chettā;
Aggāḷave kālamakāsi bhikkhu,
Ñāto yasassī abhinibbutatto.
Nigrodhakappo iti tassa nāmaṃ,
Tayā kataṃ bhagavā brāhmaṇassa;
So taṃ namassaṃ acari mutyapekho,
Āraddhavīriyo daḷhadhammadassī.
Taṃ sāvakaṃ sakka mayampi sabbe,
Aññātumicchāma samantacakkhu;
Samavaṭṭhitā no savanāya sotā,
Tuvaṃ no satthā tvamanuttarosi.
Chinda no vicikicchaṃ brūhi metaṃ,
Parinibbutaṃ vedaya bhūripañña;
Majjheva no bhāsa samantacakkhu,
Sakkova devāna sahassanetto.
Ye keci ganthā idha mohamaggā,
Aññāṇapakkhā vicikicchaṭhānā;
Tathāgataṃ patvā na te bhavanti,
Cakkhuñhi etaṃ paramaṃ narānaṃ.
No ce hi jātu puriso kilese,
Vāto yathā abbhaghanaṃ vihāne;
Tamovassa nivuto sabbaloko,
Jotimantopi na pabhāseyyuṃ.
Dhīrā ca pajjotakarā bhavanti,
Taṃ taṃ ahaṃ vīra tatheva maññe;
Vipassinaṃ jānamupāgamimha,
Parisāsu no āvikarohi kappaṃ.
Khippaṃ giraṃ eraya vaggu vagguṃ,
Haṃsova paggayha saṇikaṃ nikūja;
Bindussarena suvikappitena,
Sabbeva te ujjugatā suṇoma.
Pahīnajātimaraṇaṃ asesaṃ,
Niggayha dhonaṃ vadessāmi dhammaṃ;
Na kāmakāro hi puthujjanānaṃ,
Saṅkheyyakāro ca tathāgatānaṃ.
Sampannaveyyākaraṇaṃ tavedaṃ,
Samujjupaññassa samuggahītaṃ;
Ayamañjali pacchimo suppaṇāmito,
Mā mohayī jānamanomapañña.
Paroparaṃ ariyadhammaṃ viditvā,
Mā mohayī jānamanomavīriya;
Vāriṃ yathā ghammani ghammatatto,
Vācābhikaṅkhāmi sutaṃ pavassa.
Yadatthikaṃ brahmacariyaṃ acarī,
Kappāyano kaccissataṃ amoghaṃ;
Nibbāyi so ādu saupādiseso,
Yathā vimutto ahu taṃ suṇoma”.
“Acchecchi taṇhaṃ idha nāmarūpe, (iti bhagavā)
Kaṇhassa sotaṃ dīgharattānusayitaṃ;
Atāri jātiṃ maraṇaṃ asesaṃ,
Iccabravi bhagavā pañcaseṭṭho”.
“Esa sutvā pasīdāmi,
vaco te isisattama;
Amoghaṃ kira me puṭṭhaṃ,
na maṃ vañcesi brāhmaṇo.
Yathā vādī tathā kārī,
ahu buddhassa sāvako;
Acchecchi maccuno jālaṃ,
tataṃ māyāvino daḷhaṃ.
Addasa bhagavā ādiṃ,
upādānassa kappiyo;
Accagā vata kappāno,
maccudheyyaṃ suduttaraṃ.
Taṃ devadevaṃ vandāmi,
puttaṃ te dvipaduttama;
Anujātaṃ mahāvīraṃ,
nāgaṃ nāgassa orasan”ti.
Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo abhāsitthāti.
Mahānipāto niṭṭhito.
Tatruddānaṃ
Sattatimhi nipātamhi,
vaṅgīso paṭibhāṇavā;
Ekova thero natthañño,
gāthāyo ekasattatīti.
Niṭṭhitā theragāthāyo.
Tatruddānaṃ
Sahassaṃ honti tā gāthā,
tīṇi saṭṭhisatāni ca;
Therā ca dve satā saṭṭhi,
cattāro ca pakāsitā.
Sīhanādaṃ naditvāna,
buddhaputtā anāsavā;
Khemantaṃ pāpuṇitvāna,
aggikhandhāva nibbutāti.
Theragāthāpāḷi niṭṭhitā.