Comments
Loading Comment Form...
Loading Comment Form...
“Neva kiṇāmi napi vikkiṇāmi,
Na cāpi me sannicayo ca atthi;
Sukiccharūpaṃ vatidaṃ parittaṃ,
Patthodano nālamayaṃ duvinnaṃ”.
“Appamhā appakaṃ dajjā,
anumajjhato majjhakaṃ;
Bahumhā bahukaṃ dajjā,
adānaṃ nupapajjati.
Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca”.
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ.
“Moghañcassa hutaṃ hoti,
moghañcāpi samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ,
eko bhuñjati bhojanaṃ.
Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.
“Saccañcassa hutaṃ hoti,
saccañcāpi samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ,
neko bhuñjati bhojanaṃ.
Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.
“Sarañca juhati poso,
bahukāya gayāya ca;
Doṇe timbarutitthasmiṃ,
sīghasote mahāvahe.
Atra cassa hutaṃ hoti,
atra cassa samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ,
neko bhuñjati bhojanaṃ.
Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.
“Baḷisañhi so nigilati,
dīghasuttaṃ sabandhanaṃ;
Atithismiṃ yo nisinnasmiṃ,
eko bhuñjati bhojanaṃ.
Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.
“Uḷāravaṇṇā vata brāhmaṇā ime,
Ayañca vo sunakho kissa hetu;
Uccāvacaṃ vaṇṇanibhaṃ vikubbati,
Akkhātha no brāhmaṇā ke nu tumhe”.
“Cando ca suriyo ca ubho idhāgatā,
Ayaṃ pana mātali devasārathi;
Sakkohamasmi tidasānamindo,
Eso ca kho pañcasikhoti vuccati”.
“Pāṇissarā mudiṅgā ca,
murajālambarāni ca;
Suttamenaṃ pabodhenti,
paṭibuddho ca nandati”.
“Ye kecime maccharino kadariyā,
Paribhāsakā samaṇabrāhmaṇānaṃ;
Idheva nikkhippa sarīradehaṃ,
Kāyassa bhedā nirayaṃ vajanti”.
“Ye kecime suggatimāsamānā,
Dhamme ṭhitā saṃyame saṃvibhāge;
Idheva nikkhippa sarīradehaṃ,
Kāyassa bhedā sugatiṃ vajanti.
Tvaṃ nosi ñāti purimāsu jātisu,
So maccharī rosako pāpadhammo;
Taveva atthāya idhāgatamhā,
Mā pāpadhammo nirayaṃ gamittha”.
“Addhā hi maṃ vo hitakāmā,
yaṃ maṃ samanusāsatha;
Sohaṃ tathā karissāmi,
sabbaṃ vuttaṃ hitesibhi.
Esāhamajjeva upāramāmi,
Na cāpihaṃ kiñci kareyya pāpaṃ;
Na cāpi me kiñci adeyyamatthi,
Na cāpidatvā udakaṃ pivāmi.
Evañca me dadato sabbakālaṃ,
Bhogā ime vāsava khīyissanti;
Tato ahaṃ pabbajissāmi sakka,
Hitvāna kāmāni yathodhikānī”ti.
Kosiyajātakaṃ sattamaṃ.