Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena samaggā.
Idha pana, bhikkhave, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena samaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena vaggā.
Idha pana, bhikkhave, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena samaggā.
Idha pana, bhikkhave, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammena vaggā.
Idha pana, bhikkhave, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena tajjanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena samaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— adhammena samaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammena vaggā. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘imassa kho, āvuso, bhikkhuno saṃghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā’ti. Te tassa tajjanīyakammaṃ paṭippassambhenti— dhammapatirūpakena vaggā.