Comments
Loading Comment Form...
Loading Comment Form...
“Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā upasīvo)
Anissito no visahāmi tārituṃ;
Ārammaṇaṃ brūhi samantacakkhu,
_Yaṃ nissito oghamimaṃ tareyyaṃ”. _
“Ākiñcaññaṃ pekkhamāno satimā, (upasīvāti bhagavā)
Natthīti nissāya tarassu oghaṃ;
Kāme pahāya virato kathāhi,
_Taṇhakkhayaṃ nattamahābhipassa”. _
“Sabbesu kāmesu yo vītarāgo, (iccāyasmā upasīvo)
Ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe paramedhimutto,
_Tiṭṭhe nu so tattha anānuyāyī”. _
“Sabbesu kāmesu yo vītarāgo, (upasīvāti bhagavā)
Ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe paramedhimutto,
_Tiṭṭheyya so tattha anānuyāyī”. _
“Tiṭṭhe ce so tattha anānuyāyī,
Pūgampi vassānaṃ samantacakkhu;
Tattheva so sītisiyā vimutto,
_Cavetha viññāṇaṃ tathāvidhassa”. _
“Acci yathā vātavegena khittā, (upasīvāti bhagavā)
Atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto,
_Atthaṃ paleti na upeti saṅkhaṃ”. _
“Atthaṅgato so uda vā so natthi,
Udāhu ve sassatiyā arogo;
Taṃ me munī sādhu viyākarohi,
_Tathā hi te vidito esa dhammo”. _
“Atthaṅgatassa na pamāṇamatthi, (upasīvāti bhagavā)
Yena naṃ vajjuṃ taṃ tassa natthi;
Sabbesu dhammesu samūhatesu,
_Samūhatā vādapathāpi sabbe”ti. _
Upasīvamāṇavapucchā chaṭṭhī.