Comments
Loading Comment Form...
Loading Comment Form...
๐ Sabbe kammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā. Hañci atthi aniyato rāsi, no ca vata re vattabbe—
“sabbe kammā niyatā”ti.
๐ Sabbe kammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā—
“micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsī”ti? Āmantā. Hañci tayo rāsī vuttā bhagavatā—
“micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi”, no ca vata re vattabbe—
“sabbe kammā niyatā”ti.
๐ Diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe… . Upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe… .
× Na vattabbaṃ— diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… upapajjavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… aparāpariyavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, upapajjavedanīyaṃ hotīti? Na hevaṃ vattabbe. Tena hi diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti.
Kammakathā niṭṭhitā.
Ekavīsatimo vaggo.
Tassuddānaṃ
Sāsanaṃ navaṃ kataṃ atthi koci tathāgatassa sāsanaṃ navaṃ karoti labbhā tathāgatassa sāsanaṃ puna navaṃ kātuṃ, puthujjano tedhātukehi kammehi avivitto, atthi kiñci saṃyojanaṃ appahāya arahattappatti, atthi adhippāyiddhi buddhānaṃ vā sāvakānaṃ vā, atthi buddhānaṃ buddhehi hīnātirekatā, sabbā disā buddhā tiṭṭhanti, sabbe dhammā niyatā, sabbe kammā niyatāti.