Comments
Loading Comment Form...
Loading Comment Form...
So parivutthaparivāso bhikkhūnaṃ ārocesi—
“ahaṃ, āvuso, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ…pe… sohaṃ parivutthaparivāso. Kathaṃ nu kho mayā paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Tena hi, bhikkhave, saṃgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ detu. Evañca pana, bhikkhave, dātabbaṃ—
Tena, bhikkhave, udāyinā bhikkhunā saṃghaṃ upasaṅkamitvā…pe… evamassa vacanīyo— ‘ahaṃ, bhante, ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ…pe… sohaṃ, bhante, parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācāmī’ti. Dutiyampi yācitabbaṃ. Tatiyampi yācitabbaṃ. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ…pe… so parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ dadeyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ udāyī bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ pakkhappaṭicchannaṃ…pe… so parivutthaparivāso saṃghaṃ tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ yācati. Saṃgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Dinnaṃ saṃghena udāyissa bhikkhuno tissannaṃ āpattīnaṃ chārattaṃ mānattaṃ. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.