Comments
Loading Comment Form...
Loading Comment Form...
“Daḷhadhammā nisārassa,
dhanuṃ olubbha tiṭṭhasi;
Khattiyo nusi rājañño,
adu luddo vanecaro”ti.
“Assakādhipatissāhaṃ,
bhante putto vanecaro;
Nāmaṃ me bhikkhu te brūmi,
sujāto iti maṃ vidū.
Mige gavesamānohaṃ,
Ogāhanto brahāvanaṃ;
Migaṃ tañceva nāddakkhiṃ,
Tañca disvā ṭhito ahan”ti.
“Svāgataṃ te mahāpuñña,
atho te adurāgataṃ;
Etto udakamādāya,
pāde pakkhālayassu te.
Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Rājaputta tato pitvā,
santhatasmiṃ upāvisā”ti.
“Kalyāṇī vata te vācā,
Savanīyā mahāmuni;
Nelā atthavatī vaggu,
Mantvā atthañca bhāsasi.
Kā te rati vane viharato,
Isinisabha vadehi puṭṭho;
Tava vacanapathaṃ nisāmayitvā,
Atthadhammapadaṃ samācaremase”ti.
“Ahiṃsā sabbapāṇīnaṃ,
kumāramhāka ruccati;
Theyyā ca aticārā ca,
majjapānā ca ārati.
Ārati samacariyā ca,
bāhusaccaṃ kataññutā;
Diṭṭheva dhamme pāsaṃsā,
dhammā ete pasaṃsiyāti.
Santike maraṇaṃ tuyhaṃ,
oraṃ māsehi pañcahi;
Rājaputta vijānāhi,
attānaṃ parimocayā”ti.
“Katamaṃ svāhaṃ janapadaṃ gantvā,
Kiṃ kammaṃ kiñca porisaṃ;
Kāya vā pana vijjāya,
Bhaveyyaṃ ajarāmaro”ti.
“Na vijjate so padeso,
kammaṃ vijjā ca porisaṃ;
Yattha gantvā bhave macco,
rājaputtājarāmaro.
Mahaddhanā mahābhogā,
raṭṭhavantopi khattiyā;
Pahūtadhanadhaññāse,
tepi no ajarāmarā.
Yadi te sutā andhakaveṇḍuputtā,
Sūrā vīrā vikkantappahārino;
Tepi āyukkhayaṃ pattā,
Viddhastā sassatīsamā.
Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Ete caññe ca jātiyā,
tepi no ajarāmarā.
Ye mantaṃ parivattenti,
chaḷaṅgaṃ brahmacintitaṃ;
Ete caññe ca vijjāya,
tepi no ajarāmarā.
Isayo cāpi ye santā,
saññatattā tapassino;
Sarīraṃ tepi kālena,
vijahanti tapassino.
Bhāvitattāpi arahanto,
katakiccā anāsavā;
Nikkhipanti imaṃ dehaṃ,
puññapāpaparikkhayā”ti.
“Subhāsitā atthavatī,
gāthāyo te mahāmuni;
Nijjhattomhi subhaṭṭhena,
tvañca me saraṇaṃ bhavā”ti.
“Mā maṃ tvaṃ saraṇaṃ gaccha,
tameva saraṇaṃ vaja;
Sakyaputtaṃ mahāvīraṃ,
yamahaṃ saraṇaṃ gato”ti.
“Katarasmiṃ so janapade,
satthā tumhāka mārisa;
Ahampi daṭṭhuṃ gacchissaṃ,
jinaṃ appaṭipuggalan”ti.
“Puratthimasmiṃ janapade,
okkākakulasambhavo;
Tatthāsi purisājañño,
so ca kho parinibbuto”ti.
“Sace hi buddho tiṭṭheyya,
Satthā tumhāka mārisa;
Yojanāni sahassāni,
Gaccheyyaṃ payirupāsituṃ.
Yato ca kho parinibbuto,
satthā tumhāka mārisa;
Nibbutampi mahāvīraṃ,
gacchāmi saraṇaṃ ahaṃ.
Upemi saraṇaṃ buddhaṃ,
dhammañcāpi anuttaraṃ;
Saṃghañca naradevassa,
gacchāmi saraṇaṃ ahaṃ.
Pāṇātipātā viramāmi khippaṃ,
Loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi,
Sakena dārena ca homi tuṭṭho”ti.
“Sahassaraṃsīva yathā mahappabho,
Disaṃ yathā bhāti nabhe anukkamaṃ;
Tathāpakāro tavāyaṃ mahāratho,
Samantato yojanasattamāyato.
Suvaṇṇapaṭṭehi samantamotthaṭo,
Urassa muttāhi maṇīhi cittito;
Lekhā suvaṇṇassa ca rūpiyassa ca,
Sobhenti veḷuriyamayā sunimmitā.
Sīsañcidaṃ veḷuriyassa nimmitaṃ,
Yugañcidaṃ lohitakāya cittitaṃ;
Yuttā suvaṇṇassa ca rūpiyassa ca,
Sobhanti assā ca ime manojavā.
So tiṭṭhasi hemarathe adhiṭṭhito,
Devānamindova sahassavāhano;
Pucchāmi tāhaṃ yasavanta kovidaṃ,
Kathaṃ tayā laddho ayaṃ uḷāro”ti.
“Sujāto nāmahaṃ bhante,
rājaputto pure ahuṃ;
Tvañca maṃ anukampāya,
saññamasmiṃ nivesayi.
Khīṇāyukañca maṃ ñatvā,
sarīraṃ pādāsi satthuno;
Imaṃ sujāta pūjehi,
taṃ te atthāya hehiti.
Tāhaṃ gandhehi mālehi,
pūjayitvā samuyyuto;
Pahāya mānusaṃ dehaṃ,
upapannomhi nandanaṃ.
Nandane ca vane ramme,
nānādijagaṇāyute;
Ramāmi naccagītehi,
accharāhi purakkhato”ti.
Cūḷarathavimānaṃ terasamaṃ.