Comments
Loading Comment Form...
Loading Comment Form...
“Kāni kammāni kubbānaṃ,
kathaṃ viññū parakkame;
Amittaṃ jāneyya medhāvī,
disvā sutvā ca paṇḍito”.
“Na naṃ umhayate disvā,
na ca naṃ paṭinandati;
Cakkhūni cassa na dadāti,
paṭilomañca vattati.
Amitte tassa bhajati,
mitte tassa na sevati;
Vaṇṇakāme nivāreti,
akkosante pasaṃsati.
Guyhañca tassa nakkhāti,
tassa guyhaṃ na gūhati;
Kammaṃ tassa na vaṇṇeti,
paññassa nappasaṃsati.
Abhave nandati tassa,
bhave tassa na nandati;
Accheraṃ bhojanaṃ laddhā,
tassa nuppajjate sati;
Tato naṃ nānukampati,
aho sopi labheyyito.
Iccete soḷasākārā,
amittasmiṃ patiṭṭhitā;
Yehi amittaṃ jāneyya,
disvā sutvā ca paṇḍito”.
“Kāni kammāni kubbānaṃ,
kathaṃ viññū parakkame;
Mittaṃ jāneyya medhāvī,
disvā sutvā ca paṇḍito.
Pavutthaṃ tassa sarati,
āgataṃ abhinandati;
Tato kelāyito hoti,
vācāya paṭinandati.
Mitte tasseva bhajati,
amitte tassa na sevati;
Akkosante nivāreti,
vaṇṇakāme pasaṃsati.
Guyhañca tassa akkhāti,
tassa guyhañca gūhati;
Kammañca tassa vaṇṇeti,
paññaṃ tassa pasaṃsati.
Bhave ca nandati tassa,
abhave tassa na nandati;
Accheraṃ bhojanaṃ laddhā,
tassa uppajjate sati;
Tato naṃ anukampati,
aho sopi labheyyito.
Iccete soḷasākārā,
Mittasmiṃ suppatiṭṭhitā;
Yehi mittañca jāneyya,
_Disvā sutvā ca paṇḍito”ti. _
Mittāmittajātakaṃ dasamaṃ.
Dvādasakanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Lahucitta sasāla kasanti puna,
Atha kāma dasakhaluṭṭhānavaro;
Atha kaṇha sukosiya meṇḍavaro,
Padumo puna mittavarena dasāti.