4Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca—
“yaṃ kho me, bhante, devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ, ārocemi taṃ bhagavato”ti.
“Ārocehi me tvaṃ, pañcasikhā”ti bhagavā avoca.