Comments
Loading Comment Form...
Loading Comment Form...
Ahu vāsī kaliṅgesu,
jūjako nāma brāhmaṇo;
Tassāsi daharā bhariyā,
nāmenāmittatāpanā.
Tā naṃ tattha gatāvocuṃ,
nadiṃ udakahāriyā;
Thiyo naṃ paribhāsiṃsu,
samāgantvā kutūhalā.
“Amittā nūna te mātā,
amitto nūna te pitā;
Ye taṃ jiṇṇassa pādaṃsu,
evaṃ dahariyaṃ satiṃ.
Ahitaṃ vata te ñātī,
mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu,
evaṃ dahariyaṃ satiṃ.
Amittā vata te ñātī,
mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu,
evaṃ dahariyaṃ satiṃ.
Dukkaṭaṃ vata te ñātī,
mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu,
evaṃ dahariyaṃ satiṃ.
Pāpakaṃ vata te ñātī,
mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu,
evaṃ dahariyaṃ satiṃ.
Amanāpaṃ vata te ñātī,
mantayiṃsu rahogatā;
Ye taṃ jiṇṇassa pādaṃsu,
evaṃ dahariyaṃ satiṃ.
Amanāpavāsaṃ vasi,
jiṇṇena patinā saha;
Yā tvaṃ vasasi jiṇṇassa,
mataṃ te jīvitā varaṃ.
Na hi nūna tuyhaṃ kalyāṇi,
pitā mātā ca sobhane;
Aññaṃ bhattāraṃ vindiṃsu,
ye taṃ jiṇṇassa pādaṃsu;
Evaṃ dahariyaṃ satiṃ.
Duyiṭṭhaṃ te navamiyaṃ,
akataṃ aggihuttakaṃ;
Ye taṃ jiṇṇassa pādaṃsu,
evaṃ dahariyaṃ satiṃ.
Samaṇe brāhmaṇe nūna,
brahmacariyaparāyaṇe;
Sā tvaṃ loke abhisapi,
sīlavante bahussute;
Yā tvaṃ vasasi jiṇṇassa,
evaṃ dahariyā satī.
Na dukkhaṃ ahinā daṭṭhaṃ,
na dukkhaṃ sattiyā hataṃ;
Tañca dukkhañca tibbañca,
yaṃ passe jiṇṇakaṃ patiṃ.
Natthi khiḍḍā natthi rati,
jiṇṇena patinā saha;
Natthi allāpasallāpo,
jagghitampi na sobhati.
Yadā ca daharo daharā,
mantayanti rahogatā;
Sabbesaṃ sokā nassanti,
ye keci hadayassitā.
Daharā tvaṃ rūpavatī,
purisānaṃbhipatthitā;
Gaccha ñātikule accha,
kiṃ jiṇṇo ramayissati”.
“Na te brāhmaṇa gacchāmi,
nadiṃ udakahāriyā;
Thiyo maṃ paribhāsanti,
tayā jiṇṇena brāhmaṇa”.
“Mā me tvaṃ akarā kammaṃ,
mā me udakamāhari;
Ahaṃ udakamāhissaṃ,
mā bhoti kupitā ahu”.
“Nāhaṃ tamhi kule jātā,
yaṃ tvaṃ udakamāhare;
Evaṃ brāhmaṇa jānāhi,
na te vacchāmahaṃ ghare.
Sace me dāsaṃ dāsiṃ vā,
nānayissasi brāhmaṇa;
Evaṃ brāhmaṇa jānāhi,
na te vacchāmi santike”.
“Natthi me sippaṭhānaṃ vā,
dhanaṃ dhaññañca brāhmaṇi;
Kutohaṃ dāsaṃ dāsiṃ vā,
ānayissāmi bhotiyā;
Ahaṃ bhotiṃ upaṭṭhissaṃ,
mā bhoti kupitā ahu”.
“Ehi te ahamakkhissaṃ,
yathā me vacanaṃ sutaṃ;
Esa vessantaro rājā,
vaṅke vasati pabbate.
Taṃ tvaṃ gantvāna yācassu,
dāsaṃ dāsiñca brāhmaṇa;
So te dassati yācito,
dāsaṃ dāsiñca khattiyo”.
“Jiṇṇohamasmi dubbalo,
dīgho caddhā suduggamo;
Mā bhoti paṭidevesi,
mā ca tvaṃ vimanā ahu;
Ahaṃ bhotiṃ upaṭṭhissaṃ,
mā bhoti kupitā ahu”.
“Yathā agantvā saṅgāmaṃ,
ayuddhova parājito;
Evameva tuvaṃ brahme,
agantvāva parājito.
Sace me dāsaṃ dāsiṃ vā,
nānayissasi brāhmaṇa;
Evaṃ brāhmaṇa jānāhi,
na te vacchāmahaṃ ghare;
Amanāpaṃ te karissāmi,
taṃ te dukkhaṃ bhavissati.
Nakkhatte utupubbesu,
yadā maṃ dakkhisilaṅkataṃ;
Aññehi saddhiṃ ramamānaṃ,
taṃ te dukkhaṃ bhavissati.
Adassanena mayhaṃ te,
jiṇṇassa paridevato;
Bhiyyo vaṅkā ca palitā,
bahū hessanti brāhmaṇa”.
Tato so brāhmaṇo bhīto,
brāhmaṇiyā vasānugo;
Aṭṭito kāmarāgena,
brāhmaṇiṃ etadabravi.
“Pātheyyaṃ me karohi tvaṃ,
Saṅkulyā saguḷāni ca;
Madhupiṇḍikā ca sukatāyo,
Sattubhattañca brāhmaṇi.
Ānayissaṃ methunake,
ubho dāsakumārake;
Te taṃ paricarissanti,
rattindivamatanditā”.
Idaṃ vatvā brahmabandhu,
paṭimuñci upāhanā;
Tato so mantayitvāna,
bhariyaṃ katvā padakkhiṇaṃ.
Pakkāmi so ruṇṇamukho,
brāhmaṇo sahitabbato;
Sivīnaṃ nagaraṃ phītaṃ,
dāsapariyesanaṃ caraṃ.
So tattha gantvā avaca,
ye tatthāsuṃ samāgatā;
“Kuhiṃ vessantaro rājā,
kattha passemu khattiyaṃ”.
Te janā taṃ avaciṃsu,
ye tatthāsuṃ samāgatā;
“Tumhehi brahme pakato,
atidānena khattiyo;
Pabbājito sakā raṭṭhā,
vaṅke vasati pabbate.
Tumhehi brahme pakato,
atidānena khattiyo;
Ādāya puttadārañca,
vaṅke vasati pabbate”.
So codito brāhmaṇiyā,
brāhmaṇo kāmagiddhimā;
Aghaṃ taṃ paṭisevittha,
vane vāḷamigākiṇṇe;
Khaggadīpinisevite.
Ādāya beḷuvaṃ daṇḍaṃ,
aggihuttaṃ kamaṇḍaluṃ;
So pāvisi brahāraññaṃ,
yattha assosi kāmadaṃ.
Taṃ paviṭṭhaṃ brahāraññaṃ,
kokā naṃ parivārayuṃ;
Vikkandi so vippanaṭṭho,
dūre panthā apakkami.
Tato so brāhmaṇo gantvā,
bhogaluddho asaññato;
Vaṅkassorohaṇe naṭṭhe,
imā gāthā abhāsatha.
“Ko rājaputtaṃ nisabhaṃ,
jayantamaparājitaṃ;
Bhaye khemassa dātāraṃ,
ko me vessantaraṃ vidū.
Yo yācataṃ patiṭṭhāsi,
bhūtānaṃ dharaṇīriva;
Dharaṇūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Yo yācataṃ gatī āsi,
savantīnaṃva sāgaro;
Sāgarūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Kalyāṇatitthaṃ sucimaṃ,
sītūdakaṃ manoramaṃ;
Puṇḍarīkehi sañchannaṃ,
yuttaṃ kiñjakkhareṇunā;
Rahadūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Assatthaṃva pathe jātaṃ,
sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ,
kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Nigrodhaṃva pathe jātaṃ,
sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ,
kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Ambaṃ iva pathe jātaṃ,
sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ,
kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Sālaṃ iva pathe jātaṃ,
sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ,
kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Dumaṃ iva pathe jātaṃ,
sītacchāyaṃ manoramaṃ;
Santānaṃ visametāraṃ,
kilantānaṃ paṭiggahaṃ;
Tathūpamaṃ mahārājaṃ,
ko me vessantaraṃ vidū.
Evañca me vilapato,
paviṭṭhassa brahāvane;
Ahaṃ jānanti yo vajjā,
nandiṃ so janaye mama.
Evañca me vilapato,
paviṭṭhassa brahāvane;
Ahaṃ jānanti yo vajjā,
tāya so ekavācāya;
Pasave puññaṃ anappakaṃ”.
Tassa ceto paṭissosi,
araññe luddako caraṃ;
“Tumhehi brahme pakato,
atidānena khattiyo;
Pabbājito sakā raṭṭhā,
vaṅke vasati pabbate.
Tumhehi brahme pakato,
atidānena khattiyo;
Ādāya puttadārañca,
vaṅke vasati pabbate.
Akiccakārī dummedho,
raṭṭhā pavanamāgato;
Rājaputtaṃ gavesanto,
bako macchamivodake.
Tassa tyāhaṃ na dassāmi,
jīvitaṃ idha brāhmaṇa;
Ayañhi te mayā nunno,
saro pissati lohitaṃ.
Siro te vajjhayitvāna,
hadayaṃ chetvā sabandhanaṃ;
Panthasakuṇaṃ yajissāmi,
tuyhaṃ maṃsena brāhmaṇa.
Tuyhaṃ maṃsena medena,
matthakena ca brāhmaṇa;
Āhutiṃ paggahessāmi,
chetvāna hadayaṃ tava.
Taṃ me suyiṭṭhaṃ suhutaṃ,
tuyhaṃ maṃsena brāhmaṇa;
Na ca tvaṃ rājaputtassa,
bhariyaṃ putte ca nessasi”.
“Avajjho brāhmaṇo dūto,
cetaputta suṇohi me;
Tasmā hi dūtaṃ na hanti,
esa dhammo sanantano.
Nijjhattā sivayo sabbe,
pitā naṃ daṭṭhumicchati;
Mātā ca dubbalā tassa,
acirā cakkhūni jīyare.
Tesāhaṃ pahito dūto,
cetaputta suṇohi me;
Rājaputtaṃ nayissāmi,
yadi jānāsi saṃsa me”.
“Piyassa me piyo dūto,
puṇṇapattaṃ dadāmi te;
Imañca madhuno tumbaṃ,
migasatthiñca brāhmaṇa;
Tañca te desamakkhissaṃ,
yattha sammati kāmado”.
Jūjakapabbaṃ nāma.