Comments
Loading Comment Form...
Loading Comment Form...
Atha kho bhagavā saṃghamajjhe ṭhitakova imā gāthāyo bhāsitvā yena bālakaloṇakagāmo tenupasaṅkami. Tena kho pana samayena āyasmā bhagu bālakaloṇakagāme viharati. Addasā kho āyasmā bhagu bhagavantaṃ dūratova āgacchantaṃ, disvāna āsanaṃ paññapesi, pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi, paccuggantvā pattacīvaraṃ paṭiggahesi. Nisīdi bhagavā paññatte āsane, nisajja kho bhagavā pāde pakkhālesi. Āyasmāpi kho bhagu bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ bhagavā etadavoca—
“kacci, bhikkhu, khamanīyaṃ; kacci yāpanīyaṃ, kacci piṇḍakena na kilamasī”ti?
“Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā; na cāhaṃ, bhante, piṇḍakena kilamāmī”ti. Atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.