Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarasambuddhaṃ,
mettacittaṃ mahāmuniṃ;
Upeti janatā sabbā,
sabbalokagganāyakaṃ.
Sattukañca baddhakañca,
āmisaṃ pānabhojanaṃ;
Dadanti satthuno sabbe,
puññakkhette anuttare.
Ahampi dānaṃ dassāmi,
devadevassa tādino;
Buddhaseṭṭhaṃ nimantetvā,
saṃghampi ca anuttaraṃ.
Uyyojitā mayā cete,
nimantesuṃ tathāgataṃ;
Kevalaṃ bhikkhusaṃghañca,
puññakkhettaṃ anuttaraṃ.
Satasahassapallaṅkaṃ,
sovaṇṇaṃ gonakatthataṃ;
Tūlikāpaṭalikāya,
khomakappāsikehi ca;
Mahārahaṃ paññāpayiṃ,
āsanaṃ buddhayuttakaṃ.
Padumuttaro lokavidū,
devadevo narāsabho;
Bhikkhusaṃghaparibyūḷho,
mama dvāramupāgami.
Paccuggantvāna sambuddhaṃ,
lokanāthaṃ yasassinaṃ;
Pasannacitto sumano,
abhināmayiṃ saṃgharaṃ.
Bhikkhūnaṃ satasahassaṃ,
buddhañca lokanāyakaṃ;
Pasannacitto sumano,
paramannena tappayiṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yenidaṃ āsanaṃ dinnaṃ,
sovaṇṇaṃ gonakatthataṃ;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Catusattatikkhattuṃ so,
devarajjaṃ karissati;
Anubhossati sampattiṃ,
accharāhi purakkhato.
Padesarajjaṃ sahassaṃ,
vasudhaṃ āvasissati;
Ekapaññāsakkhattuñca,
cakkavattī bhavissati.
Sabbāsu bhavayonīsu,
uccākulī bhavissati;
So ca pacchā pabbajitvā,
sukkamūlena codito;
Bhaddiyo nāma nāmena,
hessati satthu sāvako’.
Vivekamanuyuttomhi,
pantasenanivāsahaṃ;
Phalañcādhigataṃ sabbaṃ,
cattaklesomhi ajjahaṃ.
Mama sabbaṃ abhiññāya,
sabbaññū lokanāyako;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapesi maṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhaddiyo kāḷigodhāya putto thero imā gāthāyo abhāsitthāti.
Bhaddiyassa kāḷigodhāya puttattherassāpadānaṃ tatiyaṃ.