3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekadhammo? Saṃghasāmaggī. Saṃghe kho pana, bhikkhave, samagge na ceva aññamaññaṃ bhaṇḍanāni honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti, pasannānañca bhiyyobhāvo hotī”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Sukhā saṃghassa sāmaggī,
samaggānañcanuggaho;
Samaggarato dhammaṭṭho,
yogakkhemā na dhaṃsati;
Saṃghaṃ samaggaṃ katvāna,
kappaṃ saggamhi modatī”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.