Comments
Loading Comment Form...
Loading Comment Form...
Tividhena rūpasaṅgaho—
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādā, atthi no upādā.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādinnaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādinnaṃ, atthi anupādinnaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādinnupādāniyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādinnupādāniyaṃ, atthi anupādinnupādāniyaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ anidassanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ sappaṭighaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ indriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na mahābhūtaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na viññatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi viññatti, atthi na viññatti.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittasamuṭṭhānaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittasahabhu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittasahabhu, atthi na cittasahabhu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittānuparivatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittānuparivatti, atthi na cittānuparivatti.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ oḷārikaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ santike. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi dūre, atthi santike. [13]
Pakiṇṇakatikaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ cakkhusamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthu.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhuviññāṇassa vatthu, atthi cakkhuviññāṇassa na vatthu.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyasamphassassa vatthu, atthi kāyasamphassassa na vatthu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyaviññāṇassa vatthu, atthi kāyaviññāṇassa na vatthu. [25]
Vatthutikaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cakkhuviññāṇassa ārammaṇaṃ, atthi cakkhuviññāṇassa nārammaṇaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyasamphassassa ārammaṇaṃ, atthi kāyasamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyaviññāṇassa ārammaṇaṃ, atthi kāyaviññāṇassa nārammaṇaṃ. [25]
Ārammaṇatikaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhāyatanaṃ, atthi na cakkhāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotāyatanaṃ…pe… na ghānāyatanaṃ…pe… na jivhāyatanaṃ…pe… na kāyāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyāyatanaṃ, atthi na kāyāyatanaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na rūpāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpāyatanaṃ, atthi na rūpāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na saddāyatanaṃ…pe… na gandhāyatanaṃ…pe… na rasāyatanaṃ…pe… na phoṭṭhabbāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi phoṭṭhabbāyatanaṃ, atthi na phoṭṭhabbāyatanaṃ. [10]
Āyatanatikaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhudhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhudhātu, atthi na cakkhudhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotadhātu…pe… na ghānadhātu…pe… na jivhādhātu…pe… na kāyadhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyadhātu, atthi na kāyadhātu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na rūpadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpadhātu, atthi na rūpadhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na saddadhātu…pe… na gandhadhātu…pe… na rasadhātu…pe… na phoṭṭhabbadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi phoṭṭhabbadhātu, atthi na phoṭṭhabbadhātu. [10]
Dhātutikaṃ.
Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhundriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhundriyaṃ, atthi na cakkhundriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotindriyaṃ…pe… na ghānindriyaṃ…pe… na jivhindriyaṃ…pe… na kāyindriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyindriyaṃ, atthi na kāyindriyaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na itthindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi itthindriyaṃ, atthi na itthindriyaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na purisindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi purisindriyaṃ, atthi na purisindriyaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na jīvitindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi jīvitindriyaṃ, atthi na jīvitindriyaṃ. [8]
Indriyatikaṃ.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na kāyaviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyaviññatti, atthi na kāyaviññatti.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na vacīviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi vacīviññatti, atthi na vacīviññatti.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na ākāsadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi ākāsadhātu, atthi na ākāsadhātu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na āpodhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi āpodhātu, atthi na āpodhātu.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na lahutā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa lahutā, atthi rūpassa na lahutā.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na mudutā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa mudutā, atthi rūpassa na mudutā.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na kammaññatā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa kammaññatā, atthi rūpassa na kammaññatā.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na upacayo. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa upacayo, atthi rūpassa na upacayo.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na santati. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa santati, atthi rūpassa na santati.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na jaratā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa jaratā, atthi rūpassa na jaratā.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na aniccatā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa aniccatā, atthi rūpassa na aniccatā.
Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na kabaḷīkāro āhāro. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kabaḷīkāro āhāro, atthi na kabaḷīkāro āhāro. [12]
Evaṃ tividhena rūpasaṅgaho.
Sukhumarūpatikaṃ.
Tikaṃ.