Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena saṃghassa khādanīyaṃ ussannaṃ hoti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. “Tenahānanda, vighāsādānaṃ pūvaṃ dehī”ti.
“Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissuṇitvā vighāsāde paṭipāṭiyā nisīdāpetvā ekekaṃ pūvaṃ dento aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ—
“jāro te eso samaṇo”ti.
“Na me so samaṇo jāro, ekaṃ maññamāno dve pūve adāsī”ti. Dutiyampi kho…pe… tatiyampi kho āyasmā ānando ekekaṃ pūvaṃ dento tassāyeva paribbājikāya ekaṃ maññamāno dve pūve adāsi. Sāmantā paribbājikāyo taṃ paribbājikaṃ etadavocuṃ—
“jāro te eso samaṇo”ti.
“Na me so samaṇo jāro, ekaṃ maññamāno dve pūve adāsī”ti.
“Jāro na jāro”ti bhaṇḍiṃsu. Aññataropi ājīvako parivesanaṃ agamāsi. Aññataro bhikkhu pahūtena sappinā odanaṃ madditvā tassa ājīvakassa mahantaṃ piṇḍaṃ adāsi. Atha kho so ājīvako taṃ piṇḍaṃ ādāya agamāsi. Aññataro ājīvako taṃ ājīvakaṃ etadavoca—
“kuto tayā, āvuso, piṇḍo laddho”ti?
“Tassāvuso, samaṇassa gotamassa muṇḍagahapatikassa parivesanāya laddho”ti.
Assosuṃ kho upāsakā tesaṃ ājīvakānaṃ imaṃ kathāsallāpaṃ. Atha kho te upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te upāsakā bhagavantaṃ etadavocuṃ—
“ime, bhante, titthiyā avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṃghassa. Sādhu, bhante, ayyā titthiyānaṃ sahatthā na dadeyyun”ti. Atha kho bhagavā te upāsake dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho te upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃghasuṭṭhutāya, saṃghaphāsutāya…pe… saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyan”**ti. (41:90)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Acelako nāma yo koci paribbājakasamāpanno naggo.
Paribbājako nāma bhikkhuñca sāmaṇerañca ṭhapetvā yo koci paribbājakasamāpanno.
Paribbājikā nāma bhikkhuniñca sikkhamānañca sāmaṇeriñca ṭhapetvā yā kāci paribbājikasamāpannā.
Khādanīyaṃ nāma pañca bhojanāni— udakadantaponaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.
Bhojanīyaṃ nāma pañca bhojanāni— odano, kummāso, sattu, maccho, maṃsaṃ.
Dadeyyāti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā deti, āpatti pācittiyassa.
Titthiye titthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa. Titthiye vematiko sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa. Titthiye atitthiyasaññī sahatthā khādanīyaṃ vā bhojanīyaṃ vā deti, āpatti pācittiyassa.
Udakadantaponaṃ deti, āpatti dukkaṭassa. Atitthiye titthiyasaññī, āpatti dukkaṭassa. Atitthiye vematiko, āpatti dukkaṭassa. Atitthiye atitthiyasaññī, anāpatti.
Anāpatti— dāpeti na deti, upanikkhipitvā deti, bāhirālepaṃ deti, ummattakassa, ādikammikassāti.
Acelakasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.