Comments
Loading Comment Form...
Loading Comment Form...
Tasmiṃ kho pana samaye dhammā honti, khandhā honti, āyatanāni honti, dhātuyo honti, āhārā honti, indriyāni honti, jhānaṃ hoti, maggo hoti, balāni honti, hetū honti, phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vedanākkhandho hoti, saññākkhandho hoti, saṅkhārakkhandho hoti, viññāṇakkhandho hoti, manāyatanaṃ hoti, manindriyaṃ hoti, manoviññāṇadhātu hoti, dhammāyatanaṃ hoti, dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā.
Katame tasmiṃ samaye dhammā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime tasmiṃ samaye dhammā honti.
Katame tasmiṃ samaye khandhā honti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime tasmiṃ samaye khandhā honti.
Katamāni tasmiṃ samaye āyatanāni honti? Manāyatanaṃ, dhammāyatanaṃ— imāni tasmiṃ samaye āyatanāni honti.
Katamā tasmiṃ samaye dhātuyo honti? Manoviññāṇadhātu, dhammadhātu— imā tasmiṃ samaye dhātuyo honti.
Katame tasmiṃ samaye āhārā honti? Phassāhāro, manosañcetanāhāro, viññāṇāhāro— ime tasmiṃ samaye āhārā honti.
Katamāni tasmiṃ samaye indriyāni honti? Saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, manindriyaṃ, somanassindriyaṃ, jīvitindriyaṃ— imāni tasmiṃ samaye indriyāni honti.
Katamaṃ tasmiṃ samaye jhānaṃ hoti? Vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā— idaṃ tasmiṃ samaye jhānaṃ hoti.
Katamo tasmiṃ samaye maggo hoti? Sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi— ayaṃ tasmiṃ samaye maggo hoti.
Katamāni tasmiṃ samaye balāni honti? Saddhābalaṃ, vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ, hiribalaṃ, ottappabalaṃ— imāni tasmiṃ samaye balāni honti.
Katame tasmiṃ samaye hetū honti? Alobho, adoso, amoho— ime tasmiṃ samaye hetū honti.
Katamo tasmiṃ samaye phasso hoti…pe… ayaṃ tasmiṃ samaye phasso hoti.
Katamā tasmiṃ samaye vedanā hoti…pe… ayaṃ tasmiṃ samaye vedanā hoti.
Katamā tasmiṃ samaye saññā hoti…pe… ayaṃ tasmiṃ samaye saññā hoti.
Katamā tasmiṃ samaye cetanā hoti…pe… ayaṃ tasmiṃ samaye cetanā hoti.
Katamaṃ tasmiṃ samaye cittaṃ hoti…pe… idaṃ tasmiṃ samaye cittaṃ hoti.
Katamo tasmiṃ samaye vedanākkhandho hoti…pe… ayaṃ tasmiṃ samaye vedanākkhandho hoti.
Katamo tasmiṃ samaye saññākkhandho hoti…pe… ayaṃ tasmiṃ samaye saññākkhandho hoti.
Katamo tasmiṃ samaye saṅkhārakkhandho hoti…pe… ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti.
Katamo tasmiṃ samaye viññāṇakkhandho hoti…pe… ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.
Katamaṃ tasmiṃ samaye manāyatanaṃ hoti…pe… idaṃ tasmiṃ samaye manāyatanaṃ hoti.
Katamaṃ tasmiṃ samaye manindriyaṃ hoti…pe… idaṃ tasmiṃ samaye manindriyaṃ hoti.
Katamā tasmiṃ samaye manoviññāṇadhātu hoti…pe… ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.
Katamaṃ tasmiṃ samaye dhammāyatanaṃ hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.
Katamā tasmiṃ samaye dhammadhātu hoti? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— ayaṃ tasmiṃ samaye dhammadhātu hoti.
Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā.
Suññatavāro.
Paṭhamaṃ cittaṃ.
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Dutiyaṃ cittaṃ.
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, pīti hoti, sukhaṃ hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, vīriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, somanassindriyaṃ hoti, jīvitindriyaṃ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, vīriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, anabhijjhā hoti, abyāpādo hoti, hirī hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, samatho hoti, paggāho hoti, avikkhepo hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā…pe… .
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, sattindriyāni honti, pañcaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cha balāni honti, dve hetū honti, eko phasso hoti…pe… ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā…pe… .
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Tatiyaṃ cittaṃ.
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Catutthaṃ cittaṃ.
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, vīriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, paññindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, sammādiṭṭhi hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, vīriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, paññābalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, amoho hoti, anabhijjhā hoti, abyāpādo hoti, sammādiṭṭhi hoti, hirī hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, sampajaññaṃ hoti, samatho hoti, vipassanā hoti, paggāho hoti, avikkhepo hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā.
Katamo tasmiṃ samaye phasso hoti? Yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ— ayaṃ tasmiṃ samaye phasso hoti.
Katamā tasmiṃ samaye vedanā hoti? Yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— ayaṃ tasmiṃ samaye vedanā hoti…pe… .
Katamā tasmiṃ samaye upekkhā hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— ayaṃ tasmiṃ samaye upekkhā hoti…pe… .
Katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti? Yaṃ tasmiṃ samaye cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— idaṃ tasmiṃ samaye upekkhindriyaṃ hoti…pe… ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā…pe… .
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, aṭṭhindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, pañcaṅgiko maggo hoti, satta balāni honti, tayo hetū honti, eko phasso hoti…pe… ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā…pe… .
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo.
Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Pañcamaṃ cittaṃ.
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Chaṭṭhaṃ cittaṃ.
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti, vedanā hoti, saññā hoti, cetanā hoti, cittaṃ hoti, vitakko hoti, vicāro hoti, upekkhā hoti, cittassekaggatā hoti, saddhindriyaṃ hoti, vīriyindriyaṃ hoti, satindriyaṃ hoti, samādhindriyaṃ hoti, manindriyaṃ hoti, upekkhindriyaṃ hoti, jīvitindriyaṃ hoti, sammāsaṅkappo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, saddhābalaṃ hoti, vīriyabalaṃ hoti, satibalaṃ hoti, samādhibalaṃ hoti, hiribalaṃ hoti, ottappabalaṃ hoti, alobho hoti, adoso hoti, anabhijjhā hoti, abyāpādo hoti, hirī hoti, ottappaṃ hoti, kāyapassaddhi hoti, cittapassaddhi hoti, kāyalahutā hoti, cittalahutā hoti, kāyamudutā hoti, cittamudutā hoti, kāyakammaññatā hoti, cittakammaññatā hoti, kāyapāguññatā hoti, cittapāguññatā hoti, kāyujukatā hoti, cittujukatā hoti, sati hoti, samatho hoti, paggāho hoti, avikkhepo hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā…pe… .
Tasmiṃ kho pana samaye cattāro khandhā honti, dvāyatanāni honti, dve dhātuyo honti, tayo āhārā honti, sattindriyāni honti, caturaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hoti, cha balāni honti, dve hetū honti, eko phasso hoti…pe… ekaṃ dhammāyatanaṃ hoti, ekā dhammadhātu hoti; ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā— ime dhammā kusalā…pe… .
Katamo tasmiṃ samaye saṅkhārakkhandho hoti? Phasso cetanā vitakko vicāro cittassekaggatā saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ jīvitindriyaṃ sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ hiribalaṃ ottappabalaṃ alobho adoso anabhijjhā abyāpādo hirī ottappaṃ kāyapassaddhi cittapassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati samatho paggāho avikkhepo.
Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ— ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti…pe… ime dhammā kusalā.
Sattamaṃ cittaṃ.
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti…pe… ime dhammā kusalā.
Aṭṭhamaṃ cittaṃ.
Aṭṭha kāmāvacaramahākusalacittāni.
Dutiyabhāṇavāro.