Comments
Loading Comment Form...
Loading Comment Form...
“Pabbate himavantamhi,
devalo nāma tāpaso;
Tattha me caṅkamo āsi,
amanussehi māpito.
Jaṭābhārena bharito,
kamaṇḍaludharo sadā;
Uttamatthaṃ gavesanto,
vipinā nikkhamiṃ tadā.
Cullāsītisahassāni,
sissā mayhaṃ upaṭṭhahuṃ;
Sakakammābhipasutā,
vasanti vipine tadā.
Assamā abhinikkhamma,
akaṃ pulinacetiyaṃ;
Nānāpupphaṃ samānetvā,
taṃ cetiyamapūjayiṃ.
Tattha cittaṃ pasādetvā,
assamaṃ pavisāmahaṃ;
Sabbe sissā samāgantvā,
etamatthaṃ pucchiṃsu maṃ.
‘Pulinena kato thūpo,
yaṃ tvaṃ deva namassasi;
Mayampi ñātumicchāma,
puṭṭho ācikkha no tuvaṃ’.
‘Niddiṭṭhā nu mantapade,
cakkhumanto mahāyasā;
Te kho ahaṃ namassāmi,
buddhaseṭṭhe mahāyase.
Kīdisā te mahāvīrā,
sabbaññū lokanāyakā;
Kathaṃvaṇṇā kathaṃsīlā,
kīdisā te mahāyasā.
Bāttiṃsalakkhaṇā buddhā,
cattālīsadijāpi ca;
Nettā gopakhumā tesaṃ,
jiñjukā phalasannibhā.
Gacchamānā ca te buddhā,
yugamattañca pekkhare;
Na tesaṃ jāṇu nadati,
sandhisaddo na suyyati.
Gacchamānā ca sugatā,
uddharantāva gacchare;
Paṭhamaṃ dakkhiṇaṃ pādaṃ,
buddhānaṃ esa dhammatā.
Asambhītā ca te buddhā,
migarājāva kesarī;
Nevukkaṃsenti attānaṃ,
no ca vambhenti pāṇinaṃ.
Mānāvamānato muttā,
samā sabbesu pāṇisu;
Anattukkaṃsakā buddhā,
buddhānaṃ esa dhammatā.
Uppajjantā ca sambuddhā,
ālokaṃ dassayanti te;
Chappakāraṃ pakampenti,
kevalaṃ vasudhaṃ imaṃ.
Passanti nirayañcete,
nibbāti nirayo tadā;
Pavassati mahāmegho,
buddhānaṃ esa dhammatā.
Īdisā te mahānāgā,
atulā ca mahāyasā;
Vaṇṇato anatikkantā,
appameyyā tathāgatā’.
Anumodiṃsu me vākyaṃ,
sabbe sissā sagāravā;
Tathā ca paṭipajjiṃsu,
yathāsatti yathābalaṃ.
Paṭipūjenti pulinaṃ,
sakakammābhilāsino;
Saddahantā mama vākyaṃ,
buddhasakkatamānasā.
Tadā cavitvā tusitā,
devaputto mahāyaso;
Uppajji mātukucchimhi,
dasasahassi kampatha.
Assamassāvidūramhi,
caṅkamamhi ṭhito ahaṃ;
Sabbe sissā samāgantvā,
āgacchuṃ mama santike.
‘Usabhova mahī nadati,
migarājāva kūjati;
Susumārova saḷati,
kiṃ vipāko bhavissati’.
‘Yaṃ pakittemi sambuddhaṃ,
sikatāthūpasantike;
So dāni bhagavā satthā,
mātukucchimupāgami’.
Tesaṃ dhammakathaṃ vatvā,
kittayitvā mahāmuniṃ;
Uyyojetvā sake sisse,
pallaṅkamābhujiṃ ahaṃ.
Balañca vata me khīṇaṃ,
byādhinā paramena taṃ;
Buddhaseṭṭhaṃ saritvāna,
tattha kālaṅkato ahaṃ.
Sabbe sissā samāgantvā,
akaṃsu citakaṃ tadā;
Kaḷevarañca me gayha,
citakaṃ abhiropayuṃ.
Citakaṃ parivāretvā,
sīse katvāna añjaliṃ;
Sokasallaparetā te,
vikkandiṃsu samāgatā.
Tesaṃ lālappamānānaṃ,
agamaṃ citakaṃ tadā;
‘Ahaṃ ācariyo tumhaṃ,
mā socittha sumedhasā.
Sadatthe vāyameyyātha,
rattindivamatanditā;
Mā vo pamattā ahuttha,
khaṇo vo paṭipādito’.
Sake sissenusāsitvā,
devalokaṃ punāgamiṃ;
Aṭṭhārasa ca kappāni,
devaloke ramāmahaṃ.
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ;
Anekasatakkhattuñca,
devarajjamakārayiṃ.
Avasesesu kappesu,
vokiṇṇo saṃsariṃ ahaṃ;
Duggatiṃ nābhijānāmi,
uppādassa idaṃ phalaṃ.
Yathā komudike māse,
bahū pupphanti pādapā;
Tathevāhampi samaye,
pupphitomhi mahesinā.
Vīriyaṃ me dhuradhorayhaṃ,
yogakkhemādhivāhanaṃ;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Satasahassito kappe,
yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi,
kittanāya idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo abhāsitthāti.
Pulinuppādakattherassāpadānaṃ sattamaṃ.