3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Siddhatthassa bhagavato,
gandhathūpaṃ akāsahaṃ;
Sumanehi paṭicchannaṃ,
buddhānucchavikaṃ kataṃ.
Kañcanagghiyasaṅkāsaṃ,
buddhaṃ lokagganāyakaṃ;
Indīvaraṃva jalitaṃ,
ādittaṃva hutāsanaṃ.
Byagghūsabhaṃva pavaraṃ,
abhijātaṃva kesariṃ;
Nisinnaṃ samaṇānaggaṃ,
bhikkhusaṃghapurakkhataṃ.
Vanditvā satthuno pāde,
pakkāmiṃ uttarāmukho;
Catunnavutito kappe,
gandhamālaṃ yato adaṃ.
Buddhe katassa kārassa,
phalenāhaṃ visesato;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Cattārīsamhi ekūne,
kappe āsiṃsu soḷasa;
Devagandhasanāmā te,
rājāno cakkavattino.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti.
Gandhamāliyattherassāpadānaṃ pañcamaṃ.