Comments
Loading Comment Form...
Loading Comment Form...
“Yaññatthaṃ vā dhanatthaṃ vā,
ye hanāma mayaṃ pure;
Avasesaṃ bhayaṃ hoti,
vedhanti vilapanti ca.
Tassa te natthi bhītattaṃ,
bhiyyo vaṇṇo pasīdati;
Kasmā na paridevesi,
evarūpe mahabbhaye”.
“Natthi cetasikaṃ dukkhaṃ,
anapekkhassa gāmaṇi;
Atikkantā bhayā sabbe,
khīṇasaṃyojanassa ve.
Khīṇāya bhavanettiyā,
diṭṭhe dhamme yathātathe;
Na bhayaṃ maraṇe hoti,
bhāranikkhepane yathā.
Suciṇṇaṃ brahmacariyaṃ me,
maggo cāpi subhāvito;
Maraṇe me bhayaṃ natthi,
rogānamiva saṅkhaye.
Suciṇṇaṃ brahmacariyaṃ me,
maggo cāpi subhāvito;
Nirassādā bhavā diṭṭhā,
visaṃ pitvāva chaḍḍitaṃ.
Pāragū anupādāno,
katakicco anāsavo;
Tuṭṭho āyukkhayā hoti,
mutto āghātanā yathā.
Uttamaṃ dhammataṃ patto,
sabbaloke anatthiko;
Ādittāva gharā mutto,
maraṇasmiṃ na socati.
Yadatthi saṅgataṃ kiñci,
bhavo vā yattha labbhati;
Sabbaṃ anissaraṃ etaṃ,
iti vuttaṃ mahesinā.
Yo taṃ tathā pajānāti,
yathā buddhena desitaṃ;
Na gaṇhāti bhavaṃ kiñci,
sutattaṃva ayoguḷaṃ.
Na me hoti ‘ahosin’ti,
‘bhavissan’ti na hoti me;
Saṅkhārā vigamissanti,
tattha kā paridevanā.
Suddhaṃ dhammasamuppādaṃ,
Suddhaṃ saṅkhārasantatiṃ;
Passantassa yathābhūtaṃ,
Na bhayaṃ hoti gāmaṇi.
Tiṇakaṭṭhasamaṃ lokaṃ,
yadā paññāya passati;
Mamattaṃ so asaṃvindaṃ,
‘natthi me’ti na socati.
Ukkaṇṭhāmi sarīrena,
bhavenamhi anatthiko;
Soyaṃ bhijjissati kāyo,
añño ca na bhavissati.
Yaṃ vo kiccaṃ sarīrena,
taṃ karotha yadicchatha;
Na me tappaccayā tattha,
doso pemañca hehiti”.
Tassa taṃ vacanaṃ sutvā,
abbhutaṃ lomahaṃsanaṃ;
Satthāni nikkhipitvāna,
māṇavā etadabravuṃ.
“Kiṃ bhadante karitvāna,
ko vā ācariyo tava;
Kassa sāsanamāgamma,
labbhate taṃ asokatā”.
“Sabbaññū sabbadassāvī,
jino ācariyo mama;
Mahākāruṇiko satthā,
sabbalokatikicchako.
Tenāyaṃ desito dhammo,
khayagāmī anuttaro;
Tassa sāsanamāgamma,
labbhate taṃ asokatā”.
Sutvāna corā isino subhāsitaṃ,
Nikkhippa satthāni ca āvudhāni ca;
Tamhā ca kammā viramiṃsu eke,
Eke ca pabbajjamarocayiṃsu.
Te pabbajitvā sugatassa sāsane,
Bhāvetva bojjhaṅgabalāni paṇḍitā;
Udaggacittā sumanā katindriyā,
Phusiṃsu nibbānapadaṃ asaṅkhatanti.
… Adhimutto thero… .