Comments
Loading Comment Form...
Loading Comment Form...
“Sace vo vuyhamānānaṃ,
sattannaṃ udakaṇṇave;
Manussabalimesāno,
nāvaṃ gaṇheyya rakkhaso;
Anupubbaṃ kathaṃ datvā,
muñcesi dakarakkhasā”.
“Mātaraṃ paṭhamaṃ dajjaṃ,
Bhariyaṃ datvāna bhātaraṃ;
Tato sahāyaṃ datvāna,
Pañcamaṃ dajjaṃ brāhmaṇaṃ;
Chaṭṭhāhaṃ dajjamattānaṃ,
Neva dajjaṃ mahosadhaṃ”.
“Posetā te janettī ca,
dīgharattānukampikā;
Chabbhī tayi padussati,
paṇḍitā atthadassinī;
Aññaṃ upanisaṃ katvā,
vadhā taṃ parimocayi.
Taṃ tādisiṃ pāṇadadiṃ,
orasaṃ gabbhadhāriniṃ;
Mātaraṃ kena dosena,
dajjāsi dakarakkhino”.
“Daharā viyalaṅkāraṃ,
dhāreti apiḷandhanaṃ;
Dovārike anīkaṭṭhe,
ativelaṃ pajagghati.
Athopi paṭirājūnaṃ,
sayaṃ dūtāni sāsati;
Mātaraṃ tena dosena,
dajjāhaṃ dakarakkhino”.
“Itthigumbassa pavarā,
accantaṃ piyabhāṇinī;
Anuggatā sīlavatī,
chāyāva anapāyinī.
Akkodhanā puññavatī,
paṇḍitā atthadassinī;
Ubbariṃ kena dosena,
dajjāsi dakarakkhino”.
“Khiḍḍāratisamāpannaṃ,
anatthavasamāgataṃ;
Sā maṃ sakāna puttānaṃ,
ayācaṃ yācate dhanaṃ.
Sohaṃ dadāmi sāratto,
bahuṃ uccāvacaṃ dhanaṃ;
Suduccajaṃ cajitvāna,
pacchā socāmi dummano;
Ubbariṃ tena dosena,
dajjāhaṃ dakarakkhino”.
“Yenocitā janapadā,
ānītā ca paṭiggahaṃ;
Ābhataṃ pararajjebhi,
abhiṭṭhāya bahuṃ dhanaṃ.
Dhanuggahānaṃ pavaraṃ,
sūraṃ tikhiṇamantinaṃ;
Bhātaraṃ kena dosena,
dajjāsi dakarakkhino”.
“Yenocitā janapadā,
ānītā ca paṭiggahaṃ;
Ābhataṃ pararajjebhi,
abhiṭṭhāya bahuṃ dhanaṃ.
Dhanuggahānaṃ pavaro,
sūro tikhiṇamanti ca;
Mayāyaṃ sukhito rājā,
atimaññati dārako.
Upaṭṭhānampi me ayye,
na so eti yathā pure;
Bhātaraṃ tena dosena,
dajjāhaṃ dakarakkhino”.
“Ekarattena ubhayo,
tvañceva dhanusekha ca;
Ubho jātettha pañcālā,
sahāyā susamāvayā.
Cariyā taṃ anubandhittho,
ekadukkhasukho tava;
Ussukko te divārattiṃ,
sabbakiccesu byāvaṭo;
Sahāyaṃ kena dosena,
dajjāsi dakarakkhino”.
“Cariyā maṃ ayaṃ ayye,
pajagghittho mayā saha;
Ajjāpi tena vaṇṇena,
ativelaṃ pajagghati.
Ubbariyāpihaṃ ayye,
mantayāmi rahogato;
Anāmanto pavisati,
pubbe appaṭivedito.
Laddhadvāro katokāso,
ahirikaṃ anādaraṃ;
Sahāyaṃ tena dosena,
dajjāhaṃ dakarakkhino”.
“Kusalo sabbanimittānaṃ,
rutaññū āgatāgamo;
Uppāte supine yutto,
niyyāne ca pavesane.
Paṭṭho bhūmantalikkhasmiṃ,
Nakkhattapadakovido;
Brāhmaṇaṃ kena dosena,
Dajjāsi dakarakkhino”.
“Parisāyampi me ayye,
ummīlitvā udikkhati;
Tasmā accabhamuṃ luddaṃ,
dajjāhaṃ dakarakkhino”.
“Sasamuddapariyāyaṃ,
mahiṃ sāgarakuṇḍalaṃ;
Vasundharaṃ āvasasi,
amaccaparivārito.
Cāturanto mahāraṭṭho,
vijitāvī mahabbalo;
Pathabyā ekarājāsi,
yaso te vipulaṃ gato.
Soḷasitthisahassāni,
āmuttamaṇikuṇḍalā;
Nānājanapadā nārī,
devakaññūpamā subhā.
Evaṃ sabbaṅgasampannaṃ,
sabbakāmasamiddhinaṃ;
Sukhitānaṃ piyaṃ dīghaṃ,
jīvitaṃ āhu khattiya.
Atha tvaṃ kena vaṇṇena,
kena vā pana hetunā;
Paṇḍitaṃ anurakkhanto,
pāṇaṃ cajasi duccajaṃ”.
“Yatopi āgato ayye,
mama hatthaṃ mahosadho;
Nābhijānāmi dhīrassa,
anumattampi dukkaṭaṃ.
Sace ca kismici kāle,
maraṇaṃ me pure siyā;
So me putte paputte ca,
sukhāpeyya mahosadho.
Anāgataṃ paccuppannaṃ,
sabbamatthampi passati;
Anāparādhakammantaṃ,
na dajjaṃ dakarakkhino”.
“Idaṃ suṇātha pañcālā,
cūḷaneyyassa bhāsitaṃ;
Paṇḍitaṃ anurakkhanto,
pāṇaṃ cajati duccajaṃ.
Mātu bhariyāya bhātucca,
sakhino brāhmaṇassa ca;
Attano cāpi pañcālo,
channaṃ cajati jīvitaṃ.
Evaṃ mahatthikā paññā,
nipuṇā sādhucintinī;
Diṭṭhadhammahitatthāya,
samparāyasukhāya cā”ti.
Dakarakkhasajātakaṃ sattamaṃ.