Comments
Loading Comment Form...
Loading Comment Form...
Ānandajāte tidasagaṇe patīte,
Sakkañca indaṃ sucivasane ca deve;
Dussaṃ gahetvā atiriva thomayante,
_Asito isi addasa divāvihāre. _
Disvāna deve muditamane udagge,
Cittiṃ karitvāna idamavoca tattha;
“Kiṃ devasaṅgho atiriva kalyarūpo,
_Dussaṃ gahetvā ramayatha kiṃ paṭicca. _
Yadāpi āsī asurehi saṅgamo,
Jayo surānaṃ asurā parājitā;
Tadāpi netādiso lomahaṃsano,
_Kimabbhutaṃ daṭṭhu marū pamoditā. _
Seḷenti gāyanti ca vādayanti ca,
Bhujāni phoṭenti ca naccayanti ca;
Pucchāmi vohaṃ merumuddhavāsine,
_Dhunātha me saṃsayaṃ khippa mārisā”. _
“So bodhisatto ratanavaro atulyo,
Manussaloke hitasukhatthāya jāto;
Sakyāna gāme janapade lumbineyye,
_Tenamha tuṭṭhā atiriva kalyarūpā. _
So sabbasattuttamo aggapuggalo,
Narāsabho sabbapajānamuttamo;
Vattessati cakkamisivhaye vane,
_Nadaṃva sīho balavā migābhibhū”. _
Taṃ saddaṃ sutvā turitamavasarī so,
Suddhodanassa tada bhavanaṃ upāvisi;
Nisajja tattha idamavocāsi sakye,
_“Kuhiṃ kumāro ahamapi daṭṭhukāmo”. _
Tato kumāraṃ jalitamiva suvaṇṇaṃ,
Ukkāmukheva sukusalasampahaṭṭhaṃ;
Daddallamānaṃ siriyā anomavaṇṇaṃ,
_Dassesu puttaṃ asitavhayassa sakyā. _
Disvā kumāraṃ sikhimiva pajjalantaṃ,
Tārāsabhaṃva nabhasigamaṃ visuddhaṃ;
Suriyaṃ tapantaṃ saradarivabbhamuttaṃ,
_Ānandajāto vipulamalattha pītiṃ. _
Anekasākhañca sahassamaṇḍalaṃ,
Chattaṃ marū dhārayumantalikkhe;
Suvaṇṇadaṇḍā vītipatanti cāmarā,
_Na dissare cāmarachattagāhakā. _
Disvā jaṭī kaṇhasirivhayo isi,
Suvaṇṇanikkhaṃ viya paṇḍukambale;
Setañca chattaṃ dhariyanta muddhani,
_Udaggacitto sumano paṭiggahe. _
Paṭiggahetvā pana sakyapuṅgavaṃ,
Jigīsako lakkhaṇamantapāragū;
Pasannacitto giramabbhudīrayi,
_“Anuttarāyaṃ dvipadānamuttamo”. _
Athattano gamanamanussaranto,
Akalyarūpo gaḷayati assukāni;
Disvāna sakyā isimavocuṃ rudantaṃ,
_“No ce kumāre bhavissati antarāyo”. _
Disvāna sakye isimavoca akalye,
“Nāhaṃ kumāre ahitamanussarāmi;
Na cāpimassa bhavissati antarāyo,
_Na orakāyaṃ adhimānasā bhavātha. _
Sambodhiyaggaṃ phusissatāyaṃ kumāro,
So dhammacakkaṃ paramavisuddhadassī;
Vattessatāyaṃ bahujanahitānukampī,
_Vitthārikassa bhavissati brahmacariyaṃ. _
Mamañca āyu na ciramidhāvaseso,
Athantarā me bhavissati kālakiriyā;
Sohaṃ na sossaṃ asamadhurassa dhammaṃ,
_Tenamhi aṭṭo byasanaṅgato aghāvī”. _
So sākiyānaṃ vipulaṃ janetvā pītiṃ,
Antepuramhā niggamā brahmacārī;
So bhāgineyyaṃ sayaṃ anukampamāno,
_Samādapesi asamadhurassa dhamme. _
“Buddhoti ghosaṃ yada parato suṇāsi,
Sambodhipatto vivarati dhammamaggaṃ;
Gantvāna tattha samayaṃ paripucchamāno,
_Carassu tasmiṃ bhagavati brahmacariyaṃ”. _
Tenānusiṭṭho hitamanena tādinā,
Anāgate paramavisuddhadassinā;
So nālako upacitapuññasañcayo,
_Jinaṃ patikkhaṃ parivasi rakkhitindriyo. _
Sutvāna ghosaṃ jinavaracakkavattane,
Gantvāna disvā isinisabhaṃ pasanno;
Moneyyaseṭṭhaṃ munipavaraṃ apucchi,
_Samāgate asitāvhayassa sāsaneti. _
Vatthugāthā niṭṭhitā.
“Aññātametaṃ vacanaṃ,
Asitassa yathātathaṃ;
Taṃ taṃ gotama pucchāmi,
_Sabbadhammāna pāraguṃ. _
Anagāriyupetassa,
Bhikkhācariyaṃ jigīsato;
Muni pabrūhi me puṭṭho,
_Moneyyaṃ uttamaṃ padaṃ”. _
“Moneyyaṃ te upaññissaṃ, (iti bhagavā)
Dukkaraṃ durabhisambhavaṃ;
Handa te naṃ pavakkhāmi,
_Santhambhassu daḷho bhava. _
Samānabhāgaṃ kubbetha,
Gāme akkuṭṭhavanditaṃ;
Manopadosaṃ rakkheyya,
_Santo anuṇṇato care. _
Uccāvacā niccharanti,
Dāye aggisikhūpamā;
Nāriyo muniṃ palobhenti,
_Tā su taṃ mā palobhayuṃ. _
Virato methunā dhammā,
Hitvā kāme paropare;
Aviruddho asāratto,
_Pāṇesu tasathāvare. _
Yathā ahaṃ tathā ete,
Yathā ete tathā ahaṃ;
Attānaṃ upamaṃ katvā,
_Na haneyya na ghātaye. _
Hitvā icchañca lobhañca,
Yattha satto puthujjano;
Cakkhumā paṭipajjeyya,
_Tareyya narakaṃ imaṃ. _
Ūnūdaro mitāhāro,
Appicchassa alolupo;
Sadā icchāya nicchāto,
_Aniccho hoti nibbuto. _
Sa piṇḍacāraṃ caritvā,
Vanantamabhihāraye;
Upaṭṭhito rukkhamūlasmiṃ,
_Āsanūpagato muni. _
Sa jhānapasuto dhīro,
Vanante ramito siyā;
Jhāyetha rukkhamūlasmiṃ,
_Attānamabhitosayaṃ. _
Tato ratyā vivasāne,
Gāmantamabhihāraye;
Avhānaṃ nābhinandeyya,
_Abhihārañca gāmato. _
Na munī gāmamāgamma,
Kulesu sahasā care;
Ghāsesanaṃ chinnakatho,
_Na vācaṃ payutaṃ bhaṇe. _
Alatthaṃ yadidaṃ sādhu,
Nālatthaṃ kusalaṃ iti;
Ubhayeneva so tādī,
_Rukkhaṃvupanivattati. _
Sa pattapāṇi vicaranto,
Amūgo mūgasammato;
Appaṃ dānaṃ na hīḷeyya,
_Dātāraṃ nāvajāniyā. _
Uccāvacā hi paṭipadā,
Samaṇena pakāsitā;
Na pāraṃ diguṇaṃ yanti,
_Nayidaṃ ekaguṇaṃ mutaṃ. _
Yassa ca visatā natthi,
Chinnasotassa bhikkhuno;
Kiccākiccappahīnassa,
_Pariḷāho na vijjati. _
Moneyyaṃ te upaññissaṃ,
Khuradhārūpamo bhave;
Jivhāya tālumāhacca,
_Udare saññato siyā. _
Alīnacitto ca siyā,
Na cāpi bahu cintaye;
Nirāmagandho asito,
_Brahmacariyaparāyaṇo. _
Ekāsanassa sikkhetha,
Samaṇūpāsanassa ca;
Ekattaṃ monamakkhātaṃ,
Eko ce abhiramissasi;
_Atha bhāhisi dasadisā. _
Sutvā dhīrānaṃ nighosaṃ,
Jhāyīnaṃ kāmacāginaṃ;
Tato hiriñca saddhañca,
_Bhiyyo kubbetha māmako. _
Taṃ nadīhi vijānātha,
Sobbhesu padaresu ca;
Saṇantā yanti kusobbhā,
_Tuṇhī yanti mahodadhī. _
Yadūnakaṃ taṃ saṇati,
Yaṃ pūraṃ santameva taṃ;
Aḍḍhakumbhūpamo bālo,
_Rahado pūrova paṇḍito. _
Yaṃ samaṇo bahuṃ bhāsati,
Upetaṃ atthasañhitaṃ;
Jānaṃ so dhammaṃ deseti,
_Jānaṃ so bahu bhāsati. _
Yo ca jānaṃ saṃyatatto,
Jānaṃ na bahu bhāsati;
Sa munī monamarahati,
_Sa munī monamajjhagā”ti. _
Nālakasuttaṃ ekādasamaṃ.