Comments
Loading Comment Form...
Loading Comment Form...
“Sampannaṃ sālikedāraṃ,
suvā bhuñjanti kosiya;
Paṭivedemi te brahme,
na ne vāretumussahe.
Eko ca tattha sakuṇo,
yo nesaṃ sabbasundaro;
Bhutvā sāliṃ yathākāmaṃ,
tuṇḍenādāya gacchati”.
“Oḍḍentu vāḷapāsāni,
yathā bajjhetha so dijo;
Jīvañca naṃ gahetvāna,
ānayehi mamantike”.
“Ete bhutvā pivitvā ca,
pakkamanti vihaṅgamā;
Eko baddhosmi pāsena,
kiṃ pāpaṃ pakataṃ mayā”.
“Udaraṃ nūna aññesaṃ,
suva accodaraṃ tava;
Bhutvā sāliṃ yathākāmaṃ,
tuṇḍenādāya gacchasi.
Koṭṭhaṃ nu tattha pūresi,
suva veraṃ nu te mayā;
Puṭṭho me samma akkhāhi,
kuhiṃ sāliṃ nidāhasi”.
“Na me veraṃ tayā saddhiṃ,
koṭṭho mayhaṃ na vijjati;
Iṇaṃ muñcāmiṇaṃ dammi,
sampatto koṭasimbaliṃ;
Nidhimpi tattha nidahāmi,
evaṃ jānāhi kosiya”.
“Kīdisaṃ te iṇadānaṃ,
iṇamokkho ca kīdiso;
Nidhinidhānamakkhāhi,
atha pāsā pamokkhasi”.
“Ajātapakkhā taruṇā,
puttakā mayha kosiya;
Te maṃ bhatā bharissanti,
tasmā tesaṃ iṇaṃ dade.
Mātā pitā ca me vuddhā,
jiṇṇakā gatayobbanā;
Tesaṃ tuṇḍena hātūna,
muñce pubbakataṃ iṇaṃ.
Aññepi tattha sakuṇā,
khīṇapakkhā sudubbalā;
Tesaṃ puññatthiko dammi,
taṃ nidhiṃ āhu paṇḍitā.
Īdisaṃ me iṇadānaṃ,
iṇamokkho ca īdiso;
Nidhinidhānamakkhāmi,
evaṃ jānāhi kosiya”.
“Bhaddako vatayaṃ pakkhī,
dijo paramadhammiko;
Ekaccesu manussesu,
ayaṃ dhammo na vijjati.
Bhuñja sāliṃ yathākāmaṃ,
saha sabbehi ñātibhi;
Punāpi suva passemu,
piyaṃ me tava dassanaṃ”.
“Bhuttañca pītañca tavassamamhi,
Ratī ca no kosiya te sakāse;
Nikkhittadaṇḍesu dadāhi dānaṃ,
Jiṇṇe ca mātāpitaro bharassu”.
“Lakkhī vata me udapādi ajja,
Yo addasāsiṃ pavaraṃ dijānaṃ;
Suvassa sutvāna subhāsitāni,
Kāhāmi puññāni anappakāni”.
So kosiyo attamano udaggo,
Annañca pānañcabhisaṅkharitvā;
Annena pānena pasannacitto,
Santappayi samaṇabrāhmaṇe cāti.
Sālikedārajātakaṃ paṭhamaṃ.